Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
काव्यानुशासनम् ।
तिभा । मात्रग्रहणं मन्त्रादिकारणनिषेधार्थम् । सहजप्रतिभाबलाद्धि गुणभृतः सद्यो द्वादशाङ्गीमासूत्रयन्ति स्म ॥
द्वितीयामाह - मन्त्रादेरौपाधिकी।
मन्त्रदेवतानुग्रहादिप्रभवौपाधिकी प्रतिभा । इयमप्याचरणक्षयोपशमनिमित्तैव । दृष्टोपाधिनिबन्धनत्वात्तु औपाधिकीत्युच्यते ॥
सा चेयं द्विधापि प्रतिभाव्युत्पत्यभ्यासाभ्यां संस्कार्या ।
व्युत्पत्त्यभ्यासौ वक्ष्यमाणौ ताभ्यां संस्करणीया । अत एव न तौ काव्यस्य साक्षात्कारणं प्रतिभोपकारिणौ तु भवतः । दृश्येते हि प्रतिभाही - नस्य विफलt व्युत्पत्त्यभ्यासौ ॥
व्युत्पत्तिं व्यनक्ति
-
लोकशास्त्रकाव्येषु निपुणता व्युत्पत्तिः ।
लोके स्थावरजङ्गमात्मके लोकवृत्ते च शास्त्रेषु शब्द च्छन्दोनुशासनाभिधानकोशश्रुतिस्मृतिपुराणेतिहासागमतर्कनाय्यार्थ कामयोगादिग्रन्थेषु का
क्यादिप्रणीतेभ्यः ॥ प्रकारान्तरेणापीति । मन्त्रानुष्ठानादिना ॥ लोके इति । इह लोकशब्देन स्थावरजङ्गमात्मको लोकः । तद्व्यवहारश्चाभिधीयत इत्यर्थः । स च देशकालादिभेदादनेकप्रकारः प्रकृतिव्यत्ययाख्ये रसदोषे प्रपश्चयिष्यते ॥ शब्देत्यादि । शब्दानुशासनं व्याकरणं ततो हि शब्दशुद्धिः । तन्नैपुण्यं यथा - 'द्विगुरपि सद्वन्द्वोऽहं गृहे च रमे सततमव्ययीभावः । तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ॥' छन्दोनुशासनं छन्दोविचितिः । काव्याभ्यासाद्वृत्तपरिज्ञानेऽपि हि मात्रावृत्तादौ तत एव निश्चयः । (तन्नैपुण्यं यथा - 'उद्धिही च संसृतौ स्यानुवरओगुरुनो भवेद्यदि क्षितौ श्रीजिनेन्द्रशासनम् ॥ अभिधानकोशो नाममाला । ततो हि पदार्थनिश्चयः । अपूर्वाभिधानलाभार्थत्वं प्रयुक्तमभिधानकोशस्याप्रयुक्तस्याप्रयोज्यत्वात् । यदि तर्हि प्रयुक्तं प्रयुज्यते किमितिपदस्य संदिग्धार्थत्वमाशङ्कितम्, तत्र सामान्येनार्थगतिः संभवति । यथा नीवीशब्देन जघनवस्त्रग्रन्थिरुच्यते इति कस्यचिन्निश्चयः स्त्रियाः पुरुषस्य वेति संशयः । 'नीविराग्रन्थनं नार्या जघनस्थस्य वाससः' इति नाममालाप्रतीकमपदिश्यते था ॥ अपौरुषेयवचनं श्रुतिः । यथा - 'उर्वशी हाप्सराः पुरूरवसमैड चकमे । तन्नै यदि यथा - 'चन्द्राद्बुधः समभवद्भगवान्नरेन्द्रमाद्यं पुरूरवसमैलमसावतस्त (सूत) ।
C

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 376