________________
काव्यानुशासनम् ।
तिभा । मात्रग्रहणं मन्त्रादिकारणनिषेधार्थम् । सहजप्रतिभाबलाद्धि गुणभृतः सद्यो द्वादशाङ्गीमासूत्रयन्ति स्म ॥
द्वितीयामाह - मन्त्रादेरौपाधिकी।
मन्त्रदेवतानुग्रहादिप्रभवौपाधिकी प्रतिभा । इयमप्याचरणक्षयोपशमनिमित्तैव । दृष्टोपाधिनिबन्धनत्वात्तु औपाधिकीत्युच्यते ॥
सा चेयं द्विधापि प्रतिभाव्युत्पत्यभ्यासाभ्यां संस्कार्या ।
व्युत्पत्त्यभ्यासौ वक्ष्यमाणौ ताभ्यां संस्करणीया । अत एव न तौ काव्यस्य साक्षात्कारणं प्रतिभोपकारिणौ तु भवतः । दृश्येते हि प्रतिभाही - नस्य विफलt व्युत्पत्त्यभ्यासौ ॥
व्युत्पत्तिं व्यनक्ति
-
लोकशास्त्रकाव्येषु निपुणता व्युत्पत्तिः ।
लोके स्थावरजङ्गमात्मके लोकवृत्ते च शास्त्रेषु शब्द च्छन्दोनुशासनाभिधानकोशश्रुतिस्मृतिपुराणेतिहासागमतर्कनाय्यार्थ कामयोगादिग्रन्थेषु का
क्यादिप्रणीतेभ्यः ॥ प्रकारान्तरेणापीति । मन्त्रानुष्ठानादिना ॥ लोके इति । इह लोकशब्देन स्थावरजङ्गमात्मको लोकः । तद्व्यवहारश्चाभिधीयत इत्यर्थः । स च देशकालादिभेदादनेकप्रकारः प्रकृतिव्यत्ययाख्ये रसदोषे प्रपश्चयिष्यते ॥ शब्देत्यादि । शब्दानुशासनं व्याकरणं ततो हि शब्दशुद्धिः । तन्नैपुण्यं यथा - 'द्विगुरपि सद्वन्द्वोऽहं गृहे च रमे सततमव्ययीभावः । तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ॥' छन्दोनुशासनं छन्दोविचितिः । काव्याभ्यासाद्वृत्तपरिज्ञानेऽपि हि मात्रावृत्तादौ तत एव निश्चयः । (तन्नैपुण्यं यथा - 'उद्धिही च संसृतौ स्यानुवरओगुरुनो भवेद्यदि क्षितौ श्रीजिनेन्द्रशासनम् ॥ अभिधानकोशो नाममाला । ततो हि पदार्थनिश्चयः । अपूर्वाभिधानलाभार्थत्वं प्रयुक्तमभिधानकोशस्याप्रयुक्तस्याप्रयोज्यत्वात् । यदि तर्हि प्रयुक्तं प्रयुज्यते किमितिपदस्य संदिग्धार्थत्वमाशङ्कितम्, तत्र सामान्येनार्थगतिः संभवति । यथा नीवीशब्देन जघनवस्त्रग्रन्थिरुच्यते इति कस्यचिन्निश्चयः स्त्रियाः पुरुषस्य वेति संशयः । 'नीविराग्रन्थनं नार्या जघनस्थस्य वाससः' इति नाममालाप्रतीकमपदिश्यते था ॥ अपौरुषेयवचनं श्रुतिः । यथा - 'उर्वशी हाप्सराः पुरूरवसमैड चकमे । तन्नै यदि यथा - 'चन्द्राद्बुधः समभवद्भगवान्नरेन्द्रमाद्यं पुरूरवसमैलमसावतस्त (सूत) ।
C