Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
काव्यमाला |
६
1
तं वाप्सराः स्मरवती चकमे किमन्यदत्रोवेशी स्मितवशीकृतशक्रचेताः ॥' श्रुत्यर्थस्मरणात्स्मृतिः । यथा - 'बहुर्थेष्वभियुक्तेन सर्वत्र व्यपलापिना । संभावितैकदेशेन देयं यदभियुज्यते ॥' तन्नैपुण्यं यथा - 'हंस प्रयच्छ मे कान्तां गतिस्तस्याश्च या हृता । संभावितैकदेशेन देयं यदभियुज्यते ॥' वेदाख्यानोपनिबन्धनप्रायं पुराणम् । यथा'हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाप्युदैक्षत । भयभ्रान्तैः सुरैश्चके त्रिसंध्यं त्रिर्दिशे नमः ॥' तन्नैपुण्यं यथा - 'स संचरिष्णुर्भुवनत्रयेऽपि यां यदृच्छयाशिश्रियदाश्रयः। श्रियाम् | अकारि तस्यै मुकुटोपलस्खलत्कारैस्त्रिसंध्यं त्रिदशैर्दिशे नमः ॥ पुराणप्रति - भेद एवेतिहासः । यथा - ' न स संकुचितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालि पथमन्वगाः ||' तन्नैपुण्यं यथा - 'मदं नवैश्वर्यलवेन लम्भितं विसृज्य पूर्वः समयो विमृश्यताम् । जगजिघत्सातुरकण्ठपद्धतिर्न वालिनैवाहिततृप्तिरेककः ॥' आप्तवचनमागमः । तत्र शैवागमनैपुण्यं यथा --- 'घोरघोरतरातीत ब्रह्मविद्याकलातिगः । परापदपदव्यापी पायाद्वः परमेश्वरः ॥' बौद्धागमनैपुण्यं यथा— 'क'लिकलुषकृतानि यानि लोके मयि निपतन्तु विमुच्यतां स लोकः । मम हि सुचरितेन सर्वसत्त्वाः परमसुखेन सुखावनीं प्रयान्तु ॥' एवमागमान्तरेष्वपि ॥ तर्कः षट्प्रकारः तत्रार्हतो यथा - शरीरपरिमाण आत्मा । अन्यथा शरीराफल्यमात्माफल्यं वा । तन्नै - पुण्यं यथा— 'शरीरमात्रमात्मानं ये विदन्ति जयन्ति ते । तच्चुम्बनेति ( ? ) यज्जातः सर्वाङ्गपुलकोऽस्य मे ॥' बौद्धीयो यथा- विवक्षापूर्वी हि शब्दास्तामेव विवक्षां सूचयेयुः । तन्नैपुण्यं यथा - ' भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः स्मरवति यतः कान्ते कान्तां वलात्परिचुम्वति । न न न न म म मा मा स्प्राक्षीर्निषेधपरं वचो भवति शिथिले मानग्रन्थौ तदेव विधायकम् ॥' लौकायतिको यथा-भूतेभ्यश्चैतन्यं मदशक्तिवत् । तन्नैपुण्यं यथा - 'बहुविधमिह साक्षिचिन्तकाः प्रवदन्त्यन्यमितः कलेवरात् । अपि मदतिहिते (?) च चिन्तकाः प्रलयं यान्ति सहैव चिन्तया ॥' सांख्यीयो यथा--' नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्वदर्शिभिः ॥' तन्नैपुण्यं यथा - 'य एते यज्वानः प्रथितमहसो येऽप्यवनिपा मृगक्षो(गाक्ष्यो ) याश्चैताः कृतमपरसंसारकथया । अभी ये दृश्यन्ते फलकुसुमनम्राश्च तरवो । जगत्येवंरूपा विलसति मृदेषा भगवती ॥' न्यायवैशेषिकीयो यथा—स किंसामग्रीक ईश्वरः कर्तेति पूर्वपक्षे निरतिशयैश्वर्यस्य कर्तृत्वमिति सिद्धान्तः । तन्नैपुण्यं यथा—‘किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति कि- 1 मुपादानमिति च । अतक्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥' नाट्यशास्त्रनैपुण्यं यथा --- ' आतन्वत्सरसां स्वरूपरचनामानन्दिविन्दूद्वयं भावग्राहि शुभप्रवेशकगुणं गम्भीरगर्भस्थिति । उच्चैर्वृत्तिसपुष्करव्यतिकरं संसारविष्कम्भकं भिद्याद्वो भरतस्य भाषितमिव ध्वान्तं पयो यामुनम् ॥' अर्थ
१. 'निहिते' इति भवेत्.
"

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 376