Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
काव्यानुशासनम् ।
लोकोत्तरं कविकर्म काव्यम् । यदाह-'प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मता । तदनुप्राणना जीवद्वर्णनानिपुणः कविः । तस्य कर्म स्मृतं काव्यम् ॥' इति । सद्यो रसास्वादजन्मा निरस्तवेद्यान्तरा ब्रह्मास्वादसदृशी प्रीतिरानन्दः । इदं सर्वप्रयोजनोपनिषद्भूतं कविसहृदययोः काव्यप्रयोजनम् । यशस्तु कवेरेव । यत इयति संसारे चिरातीता अप्यद्य यावत्कालिदासादयः सहृदयैः स्तूयन्ते कवयः । प्रभुतुल्येभ्यः शब्दप्रधानेभ्यो वेदागमादिशास्त्रेभ्यो मित्रसंमितेभ्योऽर्थप्रधानेभ्यः पुराण प्रकरणादिभ्यश्च शब्दार्थयोर्गु - णभावे च रसप्राधान्ये च विलक्षणं काव्यं कान्तेव सरसतापादनेन संमुखीकृत्य 'रामादिवद्वर्तितव्यं न रावणादिवत्' इत्युपदिशतीति सहृदयानां प्रयोजनम् । तथा चोक्तं हृदयदर्पणे—
३
कथनेन वैराग्योत्पत्तिहेतुत्वाद्धर्मकथायाः परमपुरुषार्थाभिधायकत्वं परम्परयास्तीति ॥ सर्वप्रयोजनोपनिषद्भूतमिति । यशोव्युत्पत्तिफलत्वेऽपि पर्यन्ते सर्वत्रानन्दस्यैव साध्यत्वात् । तथा हि । कवेंस्तावकीर्त्यापि प्रीतिरेव संपाद्या । यदाह – 'कीर्ति स्वर्ग - फलामाहुः' इत्यादि । श्रोतॄणां व्युत्पत्तिर्यद्यप्यस्ति, तथापि तत्र प्रीतिरेव प्रधानम् । अन्यथा प्रभुसंमितेभ्यो वेदादिभ्यो मित्रसंमितेभ्यश्चेतिहासादिभ्यः कोऽस्य काव्यरूपस्य व्युत्पत्तिहेतोर्जायासंमितत्वलक्षणो विशेष इति । चतुर्वर्गव्युत्पत्तिरपि चानन्द एव पार्यस्ति (ति) कं मुख्यफलमिति ॥ कविसहृदययोरिति । यः काव्यं कुरुते स कविः । यस्य तु काव्यानुशीलनाभ्यासवशाद्विशदीभूते मनोमुकुरे वर्णनीयतन्मयीभवनायोग्यतासहृदयसंवादभाक् स सहृदयः । काव्य कर्तृत्वलक्षणपूर्वावस्थापेक्षया कवि) | शब्दनिर्देशः । यतः - कवेरपि भावकावस्थायामेव रसाखादः संपद्यते, पृथगेव हि कवि(त्वाद्भावकत्वम् । यदाह - ' सरखत्यास्तत्त्वं कविसहृदयाख्यं विजयते' इति ॥ यश'स्त्विति । यदाह – 'अमरसदनादिभ्यो भूता न कीर्तिरनश्वरी भवति यदसौ संवृद्धापि प्रणश्यति तत्क्षये । तदलममलं कर्तुं काव्यं यतेत समाहितो जगति सकले व्यासादीनां विलोक्य परं यशः ॥' कवेरेवेति । न तु सहृदयस्य ॥ प्रभुतुल्येभ्य इति । कर्तव्यमिदमित्याज्ञामात्र परमार्थेभ्य: ॥ मित्रसंमितेभ्य इति । अस्येदं वृत्तममुष्मात्कर्मणः इत्येवं युक्तियुक्तकर्म फलसंबन्धप्रकटन कारिभ्यः । उपदिशतीति । अप्रयासेन शिक्षयति । व्युत्पत्तिं करोतीति यावत् । अयमभिप्रायः -- ये शास्त्रेतिहासे - भ्योऽलब्धव्युत्पत्तयोऽथ वावश्यव्युत्पाद्याः प्रजार्थं संपादनयोग्यताक्रान्ता
1

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 376