________________
काव्यानुशासनम् ।
लोकोत्तरं कविकर्म काव्यम् । यदाह-'प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मता । तदनुप्राणना जीवद्वर्णनानिपुणः कविः । तस्य कर्म स्मृतं काव्यम् ॥' इति । सद्यो रसास्वादजन्मा निरस्तवेद्यान्तरा ब्रह्मास्वादसदृशी प्रीतिरानन्दः । इदं सर्वप्रयोजनोपनिषद्भूतं कविसहृदययोः काव्यप्रयोजनम् । यशस्तु कवेरेव । यत इयति संसारे चिरातीता अप्यद्य यावत्कालिदासादयः सहृदयैः स्तूयन्ते कवयः । प्रभुतुल्येभ्यः शब्दप्रधानेभ्यो वेदागमादिशास्त्रेभ्यो मित्रसंमितेभ्योऽर्थप्रधानेभ्यः पुराण प्रकरणादिभ्यश्च शब्दार्थयोर्गु - णभावे च रसप्राधान्ये च विलक्षणं काव्यं कान्तेव सरसतापादनेन संमुखीकृत्य 'रामादिवद्वर्तितव्यं न रावणादिवत्' इत्युपदिशतीति सहृदयानां प्रयोजनम् । तथा चोक्तं हृदयदर्पणे—
३
कथनेन वैराग्योत्पत्तिहेतुत्वाद्धर्मकथायाः परमपुरुषार्थाभिधायकत्वं परम्परयास्तीति ॥ सर्वप्रयोजनोपनिषद्भूतमिति । यशोव्युत्पत्तिफलत्वेऽपि पर्यन्ते सर्वत्रानन्दस्यैव साध्यत्वात् । तथा हि । कवेंस्तावकीर्त्यापि प्रीतिरेव संपाद्या । यदाह – 'कीर्ति स्वर्ग - फलामाहुः' इत्यादि । श्रोतॄणां व्युत्पत्तिर्यद्यप्यस्ति, तथापि तत्र प्रीतिरेव प्रधानम् । अन्यथा प्रभुसंमितेभ्यो वेदादिभ्यो मित्रसंमितेभ्यश्चेतिहासादिभ्यः कोऽस्य काव्यरूपस्य व्युत्पत्तिहेतोर्जायासंमितत्वलक्षणो विशेष इति । चतुर्वर्गव्युत्पत्तिरपि चानन्द एव पार्यस्ति (ति) कं मुख्यफलमिति ॥ कविसहृदययोरिति । यः काव्यं कुरुते स कविः । यस्य तु काव्यानुशीलनाभ्यासवशाद्विशदीभूते मनोमुकुरे वर्णनीयतन्मयीभवनायोग्यतासहृदयसंवादभाक् स सहृदयः । काव्य कर्तृत्वलक्षणपूर्वावस्थापेक्षया कवि) | शब्दनिर्देशः । यतः - कवेरपि भावकावस्थायामेव रसाखादः संपद्यते, पृथगेव हि कवि(त्वाद्भावकत्वम् । यदाह - ' सरखत्यास्तत्त्वं कविसहृदयाख्यं विजयते' इति ॥ यश'स्त्विति । यदाह – 'अमरसदनादिभ्यो भूता न कीर्तिरनश्वरी भवति यदसौ संवृद्धापि प्रणश्यति तत्क्षये । तदलममलं कर्तुं काव्यं यतेत समाहितो जगति सकले व्यासादीनां विलोक्य परं यशः ॥' कवेरेवेति । न तु सहृदयस्य ॥ प्रभुतुल्येभ्य इति । कर्तव्यमिदमित्याज्ञामात्र परमार्थेभ्य: ॥ मित्रसंमितेभ्य इति । अस्येदं वृत्तममुष्मात्कर्मणः इत्येवं युक्तियुक्तकर्म फलसंबन्धप्रकटन कारिभ्यः । उपदिशतीति । अप्रयासेन शिक्षयति । व्युत्पत्तिं करोतीति यावत् । अयमभिप्रायः -- ये शास्त्रेतिहासे - भ्योऽलब्धव्युत्पत्तयोऽथ वावश्यव्युत्पाद्याः प्रजार्थं संपादनयोग्यताक्रान्ता
1