Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 11
________________ अर्णोराजनराधिराजहृदये क्षिप्त्वैक(व)वाणवज थ्योतलोहिततर्पणादमदयच्चण्डी भुजस्थायिनीम् । द्वारालम्वितमालवेश्वरशिरःपद्मन यश्चाहर लीलापङ्कजसंग्रहव्यसनिनी चौलुक्यराजान्वयः ॥ शुद्धाचारनवावतारसरणिः सद्धर्मकर्मक्रम__ प्रादुर्भूतविशारदो नयपथप्रस्थानसार्थाधिपः । यः संप्रत्यवतारयन्कृतयुगं योगं कलेलङ्घय न्मन्ये संहरति स्म भूमिवलयं कालव्यवस्थामपि ॥ प्रत्यू..... खण्डिताङ्गुलिदलैः पर्युल्लसत्पल्लवो __नष्टोदीच्यनराधिपोज्झितसितच्छत्रैः प्रसूनोज्ज्वलः । छिन्नः प्राच्यनरेन्द्रमौलिकमलैः प्रौप्प(प्रोद्य)त्फलद्योतित. श्छायां दूरमवर्धयनिजकुले यस्य प्रतापद्रुमः ॥: आचारः किल तस्य रक्षणविधेर्विनेशनि (D)शित प्रत्यूहस्य फलावलोकिशकुनज्ञानस्य सं....''वः । देवीमण्डलखण्डिताखिलरिपोर्युद्धं विनोदोत्सवः । श्रीसोमेश्वरदत्तराज्यविभवस्याडम्बरं वाहिनी ॥ राज्ञानेन च भुज्यमानसुभगा विश्वंभरा विस्फुर द्रनद्योतितवारिराशिरशना शीताद्रिविन्ध्यस्तनी । एषाभूषयदस्थिकुण्डलमिव श्रुत्याश्रयं "प्टता विभ्राणा नगराह्वयं द्विजमहास्थानं सुवर्णोदयम् ॥ आब्रह्मादिऋषिप्रवर्तितमहायज्ञक्रमोत्तम्भितै यूपैर्दत्तकरावलम्बनतया पादव्यपेक्षाच्युतः । धर्मोऽत्रैव चतुर्युगेऽपि कलितानन्दः परिस्पन्दते तेनानन्दपुरेति यस्य विबुधैर्नामान्तरं निर्मितम् ।। अश्रान्तद्विजवर्गवेदतुमुलैर्बाधिर्यमारोपितः शश्वद्धोमहुताशधूमपटलैरान्ध्यव्यथां लम्भितः । नानादेवनिकेतनध्वजशिखाघातैश्च खजीकृतो यस्मिन्नद्य कलिः स्वकालविहितोत्साहोऽपि नोत्सर्पति ।। सर्पद्विप्रवधूजनस्य विविधालंकाररत्नांशुभिः स्मेराः संततगीतमङ्गलरवैर्वाचालतां प्रापिताः। १. अयमर्णोराजश्च वीरधवलमहाराजपितामह इति कीर्तिकौमुदीकाव्यस्य. नरेन्द्रवंशवर्णनात्मके द्वितीयसर्गे व्याख्यात एव भवेत्.

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 376