Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 13
________________ 1151) रूपः स्फुटमेव प्रतीयते. एवं च द्वादशी ख्रिस्तशतिका हेमचन्द्रसत्ताधारभूतावगम्यते. अनेनाचार्यश्रीहेमचन्द्रेणेयन्तो ग्रन्था निर्मिता इति निश्चितं नैव, परंतु तन्निर्मितग्रन्थेघु-अनेकार्थकोषः, अनेकार्थशेषः, अभिधानचिन्तामणिः (नाममालाव्याख्या), अलंकारचूडामणिः (काव्यानुशासनव्याख्या), उणादिसूत्रवृत्तिः, काव्यानुशासनम् , छन्दोनुशासनम् , छन्दोनुशासनवृत्तिः, देशीनाममाला सवृत्तिः, याश्रयकाव्यं सवृत्तिः,] धातुपाठः सवृत्तिः, धातुपारायणं सवृत्ति, धातुमाला, नाममाला, नाममालाशेषः, निघण्टुशेषः, [प्रमाणमीमांसा सवृत्तिः,] बलावलसूत्रवृहद्वृत्तिः, बालभाषाव्याकरणसूत्रवृत्तिः, [योगशास्त्रम्,] विभ्रमसूत्रम् , लिङ्गानुशासनं सवृत्ति, शब्दानुशासन सवृत्ति, शेषसंग्रहः, शेषसंग्रहसारोद्धारः, एते ग्रन्थाः Catalogus Catalogorum अन्थे Dr. Theodor Aufrecht महाशयैः प्रकाशिताः. एवमनेकलक्षात्मकग्रन्थकर्तृश्वेताम्बरजैनाचार्यश्रीहेमचन्द्रकृतं काव्यानुशासनं खोपज्ञमस्माभिर्मुद्रयितुं दत्तं तदेतस्य ग्रन्थस्य मुद्रणाय शोधनसमये येषां सुहृदयहृदयानां पुस्तकानि प्राप्तानि, तेषां नामानि धन्यवादपुरःसरं प्रकाश्यन्ते. १ काव्यानुशासनम् पुण्यपत्तनपुस्तकालयतः. १ काव्यानुशासनविवेकः - प० ज्येष्ठाराममुकुन्दशर्मणाम्. अस्मद्गृहस्थम्. तदेवमनेकपुस्तकाधारेण शोधितमुद्रिते सव्याख्ये काव्यानुशासनेऽस्मदोषादक्षरयोजकदो___षाद्वा यत्र कुत्रचनाशुद्धिः स्थिता जाता वा तत्र सुहृदयाः सौहार्देण शोधयिष्यन्ति । यतः-- गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः। .. हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥ इति प्रार्थयतः पण्डित-शिवदत्त-काशीनाथौ। --

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 376