________________
1151) रूपः स्फुटमेव प्रतीयते. एवं च द्वादशी ख्रिस्तशतिका हेमचन्द्रसत्ताधारभूतावगम्यते.
अनेनाचार्यश्रीहेमचन्द्रेणेयन्तो ग्रन्था निर्मिता इति निश्चितं नैव, परंतु तन्निर्मितग्रन्थेघु-अनेकार्थकोषः, अनेकार्थशेषः, अभिधानचिन्तामणिः (नाममालाव्याख्या), अलंकारचूडामणिः (काव्यानुशासनव्याख्या), उणादिसूत्रवृत्तिः, काव्यानुशासनम् , छन्दोनुशासनम् , छन्दोनुशासनवृत्तिः, देशीनाममाला सवृत्तिः, याश्रयकाव्यं सवृत्तिः,] धातुपाठः सवृत्तिः, धातुपारायणं सवृत्ति, धातुमाला, नाममाला, नाममालाशेषः, निघण्टुशेषः, [प्रमाणमीमांसा सवृत्तिः,] बलावलसूत्रवृहद्वृत्तिः, बालभाषाव्याकरणसूत्रवृत्तिः, [योगशास्त्रम्,] विभ्रमसूत्रम् , लिङ्गानुशासनं सवृत्ति, शब्दानुशासन सवृत्ति, शेषसंग्रहः, शेषसंग्रहसारोद्धारः, एते ग्रन्थाः Catalogus Catalogorum अन्थे Dr. Theodor Aufrecht महाशयैः प्रकाशिताः.
एवमनेकलक्षात्मकग्रन्थकर्तृश्वेताम्बरजैनाचार्यश्रीहेमचन्द्रकृतं काव्यानुशासनं खोपज्ञमस्माभिर्मुद्रयितुं दत्तं तदेतस्य ग्रन्थस्य मुद्रणाय शोधनसमये येषां सुहृदयहृदयानां पुस्तकानि प्राप्तानि, तेषां नामानि धन्यवादपुरःसरं प्रकाश्यन्ते. १ काव्यानुशासनम्
पुण्यपत्तनपुस्तकालयतः. १ काव्यानुशासनविवेकः - प० ज्येष्ठाराममुकुन्दशर्मणाम्.
अस्मद्गृहस्थम्. तदेवमनेकपुस्तकाधारेण शोधितमुद्रिते सव्याख्ये काव्यानुशासनेऽस्मदोषादक्षरयोजकदो___षाद्वा यत्र कुत्रचनाशुद्धिः स्थिता जाता वा तत्र सुहृदयाः सौहार्देण शोधयिष्यन्ति । यतः--
गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः। .. हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥
इति प्रार्थयतः पण्डित-शिवदत्त-काशीनाथौ।
--