Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 12
________________ ୭ अस्ता (श्रा) न्तोत्सवलक्ष्यमाणविभवोत्कर्षप्रकाशस्थितौ मागी एवं वदन्ति यत्र नृपतेः सौराज्यसंपद्गुणम् ॥ अस्मिन्नागरवंशजद्विजजनस्त्राणं करोत्यध्वरे रक्षां शान्तिकपौष्टिकैर्वितनुते भूपस्य राष्ट्रस्य च । मा भूतस्य तथापि तीव्रतपसो वाधेति भक्त्या नृपो वप्रं विप्रपुराभिरक्षणकृते निर्मापयामास सः ॥ अस्मिन्वगुणेन तोयनिलयाः प्रीणन्ति लोकं जलैः कामं क्षेत्रभुवोऽपि वप्रकलितास्तन्वन्ति धान्यश्रियम् । एवं चेतसि संप्रधार्य सकलब्रह्मोपकारेच्छया चक्रे वप्रविभूषितं पुरमिदं चौलुक्यचूडामणिः ॥ पादाक्रान्तरसातलो गिरिरिव श्लाघ्यो महाभोगतः शृङ्गारीव तरङ्गिणीपतिरिव स्फारोदयद्वारभूः । उत्सर्पत्कपिशीर्षको जय इव क्रव्यादनाथद्विपां नारीवर्ग इवेष्टकान्तरुचिरः सालोऽयमालोक्यते ॥ भोगाभोगमनोहरः फणशतैरुत्तुङ्गतां धारय न्यातः कुण्डलितां च यज्ञपुरुषस्याज्ञावशेनागतः । रत्नखर्णमहानिधिं पुरमिव त्रातुं स शेषः स्थितः प्राकारः सुधया सितोपलशिराः संलक्ष्यते वृत्तवान् ॥ कामं कामसमृद्धिपूरकरमारामाभिरामाः सदा स्वच्छन्दखनतत्परैर्द्विजकुलैरत्यन्तवाचालिताः । उत्सर्पद्गुणशालिवप्रवलयप्रीतैः प्रसन्ना जनै रत्रान्तश्च वहिश्च संप्रति भुवः शोभाद्भुतं विभ्रति ॥ लक्ष्मीकुलं क्षोणिभुजो दधानः प्रौढोदयाधिष्ठितविग्रहोऽयम् । 'विभ्राजते नागरकाम्यवृष्टिर्वप्रश्र चौलुक्यनराधिपच ॥ यावत्पृथ्वी पृथुविरचिताशेषभूभृन्निवेशा यावत्कीर्तिः सगरनृपतेर्विद्यते सागरोऽयम् । तावन्नन्द्याद्विजवर महास्थानरक्षानिदानं श्रीचौलुक्यक्षितिपतियशः कीर्तनं वत्र एपः ॥ एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः । श्रीपालनामा कविचक्रवर्ती प्रशस्तिमेतामकरोत्प्रशस्ताम् ॥ संवत् १२०८ वर्षे आश्विन शुदि २ गुरौ लिखितं नागरब्राह्मणपण्डितबालणेन ॥' इति काव्यमाला पुस्तकान्तर्गतप्राचीन लेखमालायां G. Büühler Ph. D., L. 1. D., C. I. E, महाशयप्रेषित ४५ तमलेखतः विक्रमसंवत् १२०८ ( A. D

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 376