Book Title: Kathapaddhatinu Swarup ane Tena Sahityanu Digdarshan
Author(s): Sukhlal Sanghavi
Publisher: Z_Darshan_ane_Chintan_Part_2_004635.pdf

View full book text
Previous | Next

Page 57
________________ ૧રપર 3 ॥ २ ॥ ॥ ३ ॥ દર્શન અને ચિંતન शुष्कवादो विवादश्च धर्मवादस्तथापरः । इत्येष त्रिविधो पादः कीर्तितः परमर्षिभिः अत्यन्तमानिना साधु क्रूरचितेन च दृढम् । धर्मद्विष्टेन मूढेन शुष्कवादस्तपस्विनः विजयेऽस्यातिपातादि लाघवं तत्पराजयात् । धर्मस्येति द्विधाप्येष तत्त्वतोऽनर्थवर्धनः लन्धिख्यात्यर्थिना तु स्यादुःस्थितेनामहात्मना । छलजातिप्रधानो यः स विवाद इति स्मृतः ॥४॥ विजयो स्वत्र सन्नीत्या दुर्लभस्तत्त्ववादिनः । तद्भावेऽप्यन्तरायादिदोषो दृष्टविघातकृत् परलोकप्रधानेन मध्यस्थेन तु धीमता । स्वशास्त्रज्ञाततत्त्वेन धर्मवाद उदाहृतः विजयेऽस्य फलं धर्मप्रतिपत्त्यानिन्दितम् । मात्मनो मोहनाशश्च नियमात्तत्पराजयात् देशाद्यपेक्षया चेह विज्ञाय गुरुलाघवम् । तीर्थकृज्ज्ञातमालोच्य वादः कार्यः विपश्चिता ॥८॥ ॥ ६ ॥ ॥ १ ॥ ॥२॥ ॥३॥ विषयो धर्मवादस्य तत्तत्तंत्रव्यपेक्षया । प्रस्तुतार्थोपयोग्येव धर्मसाधनलक्षणः पंचतानि पवित्राणि सर्वेषां धर्मचारिणाम्। अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् क्व खल्वेतानि युज्यन्ते मुख्यवृत्त्या व वा न हि । तत्रे तत्तंत्रनीत्यैव विचार्य तत्त्वतो ह्यदः धर्माथिभिः प्रमाणादेर्लक्षण न तु युक्तिमत् । प्रयोजनाद्यभावेन तथा चाह महामतिः "प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः। प्रमाणलक्षणस्योक्तौ शायते न प्रयोजनम् ” प्रमाणेन विनिश्चित्य तदुच्येत न वा ननु । अलक्षितात् कथं युक्ता न्यायतोऽस्य विनिश्चितिः ॥४॥ ॥५॥ ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68