Book Title: Karm Prakruti Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani Publisher: Jin Gun Aradhak Trust View full book textPage 4
________________ प्रस्तावना 2OOKGROID उत्थानम् नवाशीत्यधिकैकोनविंशतिशततमवैक्रमीयवर्षस्यायमुदन्तो यदोतेयं कर्मप्रकृतिराचार्यश्रीमलयगिर्युपाध्यायश्रीयशोविजयगणिपादानां विश्लिष्टसदृशपाठटीकाभिः समलङ्कता मुद्रियमाणाऽशृण्वन्नस्मद्गुरवस्तदैदंयुगीनद्रव्यलिप्सुभिस्तादृक्प्रामाणिकप्रकाण्डव्याख्यातृणां व्या| ख्यायाः कृतो विश्लेषो न समीचीनोऽभासत तेषां हृदि । चूर्णिश्चास्याश्चिरन्तनाचार्यविहिताऽप्रसिद्धाऽऽसीत् । पृथगखण्डपाठशोभिताश्च ये टीकाग्रन्थाः प्रकटीभूता आसंस्त अप्युपलब्धिगोचरातीताऽभूवन् । अतोऽमुं ग्रन्थं प्रसिद्धिमानाययितुं पूज्यानां प्रेरणा जाता। टीकास्तिस्रः___अस्मिन् ग्रन्थे मूलग्रन्थेन सहाद्यावध्यमुद्रिता चूर्णिः प्रकटीक्रियते प्रकाशकैः। चूाधारेण रचिताचार्यश्रीमलयगिरिपादानां टीका संपूर्णोपदीक्रियते तदधः, तद्धश्चैतद्वयाधारेण प्रथितोपाध्यायश्रीयशोविजयगणिपादानां टीकाऽविश्लिष्टपाठाऽक्षरश उपढौक्यते । एवं त्रिभिर्मलटीकाग्रन्थैर्युक्तेयं कर्मप्रकृतिः कस्य जिज्ञासोईदयतृप्ति न करिष्यति ? भाषा' अन्त्य प्रन्थस्य पठितारो मूलग्रन्थं तदीयां चूणि च समयभाषया प्राकृतलक्षणयाऽधिष्ठितां चास्यन्ति। सार्वसमयेऽर्धमागधीत्वेन विख्यातैषा यत्तत्कतिपयमागधीलक्षणप्रवेशेन । नास्ति तत्र किञ्चिदपि दूषणम् । प्रसिद्धं घेतजगति-पकस्मिन्मुद्राशौ प्रक्षिप्तेषुकतिपयमाषादिकणेष्वखिलो राशिर्मुद्रानामिवार्धमाषाणामप्युच्यते जनैः, तदितरांशसंमिलितत्वात्तद्राशेः। अर्धमागधीति वचनेन संभावितशेष. भाषालक्षणमीलनमप्युपलक्ष्यते एव । संस्कृतादपि श्रुत्युक्त्युभयरम्यतरार्थप्रौढा च परीवर्तते भाषा प्राकृता । टोकाद्वयस्य भाषा तु दODRORPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 1490