Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 7
________________ “संपइ पुणो न दिज्जइ, पकप्पगंथस्स ताण सुत्तत्थो।जइयाविय दिजंतो, तइयाविय एस पडिसेहो।” व्याख्या-साम्प्रतमधुना पुन व दीयते वितीर्यते प्रकल्पग्रन्थस्य निशीथस्य तासामार्यिकाणां सूत्रार्थः सूत्रेण वर्णपद्धत्या सहितोऽर्थोऽभिधेयः सूत्रार्थ उभयमिति हृदयम् । यदापि च दीयते वितीर्यते स्म तदापि च तस्मिन्नपि काले एष व्याख्यानकरणलक्षणः प्रतिषेधो निवारणमिति गाथार्थः ॥ अमुमेवार्थ दृष्टान्तपूर्वकं दर्शयन्नाह। “हरिभद्दधम्मजणणीए, किंच जाइणिपवत्तिणीएवि । एगोविय गाहत्थो, नो सिट्ठो मुणियतत्ताए ॥" की व्याख्या-सूचनात्सूत्रस्य हरिभद्रसूरिधर्मजनन्यापि धर्मदातृत्वेन प्रतिपन्नमात्रा, किश्चाभ्युच्चये, याकिनीप्रव तिन्या एतन्नाममहत्तरया न केवलमन्याभिरित्यपि शब्दार्थः, एकोपि च गाथार्थोऽभिधेय आस्तां प्रभूत इत्यपेरों द नो नैव शिष्टः कथितो मुणिततत्त्वया ज्ञातपरमार्थया, तथा च किल "चक्किदुगं हरिपणगं" इत्यादि गाथायाश्चाथै पृष्टा हरिभद्र भट्टेन न च तया कथित इति सुप्रतीतोयमिति गाथार्थः ॥ एवं ज्ञाते जीवोपदेशमाह"बहुमन्नसु मा चरियं, अमुणियतत्ताण ताण ता जीव । जइ ठंति वारियाओ, ता वारसु महुरवक्केण॥" व्याख्या-बहुमन्यख भव्यमिदमिति मंस्थाः, मेति निषेधे चरितं धर्मकथनलक्षणं, अमुणिततत्त्वानामविदितप RSSCREEMAMAL

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 622