________________
है सिक्खाकप्पेत्ति शिक्षाऽक्षराम्नायग्रंथः, कल्पश्च यज्ञादिविधिशास्त्रं तत्र तथा वागरणेत्ति व्याकरणे शब्द
शास्त्रे, तानि च विंशतिः, ऐंद्र १ जैनेंद्र २ सिद्धहेमचंद्र ३ चांद्र ४ पाणिनीय ५सारखत ६ शाकटायन ७ वामन ८ विश्रांत ९ बुद्धिसागर १० सरस्वतीकंठाभरण ११ विद्याधर १२ कलापक १३ भीमसेन १४ शैव १५ गौड १६ नंदि १७ जयोत्पल १८ मुष्टिव्याकरण १९ जयदेवाभिधानानि ।२०। छंदेत्ति छंदःशास्त्रे |
वागरणे छंदे णिरुत्ते जोइसामयणे अण्णेसु अबहुसु बंभण्णएसु परिवायएसु णएसु सुपरिणिट्ठिए आवि भविस्सइ॥१०॥तं उरालाणं तुमे देवाणुप्पिए !
सुमिणा दिट्ठा जाव आरुग्गतुट्ठिदीहाउअमंगल्लकारगाणं तुमे देवाणुप्पिए ! णिरुत्तेति पदभंजने पदव्युत्पत्तिरूपे टीकादौ इत्यर्थः जोइसामयणेत्ति ज्योतिःशास्त्रे अण्णेसुयत्ति एषु । पूर्वोक्तेषु अन्येषु च बहुषु बंभण्णएसुत्ति ब्राह्मणहितेषु शास्त्रेषु परिवायएसुत्ति परिव्राजकसंबंधिषु णएसु । नयेष्वाचारशास्त्रेषु सुपरिणिट्ठिएत्ति अतिनिपुणो भविष्यतीति योगः ॥ १०॥ तंउरालाणं इत्यादि
PARAAAAAA%