________________
AAAAAAAAAACROC
चक्रितीर्थकृतां अष्टोत्तरसहस्रं । बलदेववासुदेवानां अष्टोत्तरशतं । अन्येषां तु भाग्यवतां द्वात्रिंशत् ।।
तानि चेमानि । “छत्रं १ तामरसं २ धनू ३ रथवरो ४ दंभोलि ५ कूर्मा ६ कुशाः ७। वापी ८स्वस्तिक ९ तोरणानि १० च सरः ११ पंचाननः १२ पादपः १३ । चक्रं १४ शंख १५ गजौ १६ समुद्र १७ कलशौ १८ प्रासाद १९ मत्स्या २० यवाः २१ । यूप २२ स्तूप २३ कमंडलु २४ न्यवनिभृत् २५ सच्चामरो २६ दर्पणः २७ ॥१॥ उक्षा २८ पताका २९ कमलाभिषेकः ३० । सुदाम ३१ केकी ३२ घनपुण्यभाजाम् ।” तथा-"इह भवति सप्तरक्तः, षडुन्नतः पंचसूक्ष्मदीर्घश्च।
त्रिविपुललघुगंभीरो, द्वात्रिंशल्लक्षणः स पुमान् ॥ १॥" तत्र सप्त रक्तानि, नख १ चरण २ हस्त ३ जिह्वा ४ ओष्ठ ५ तालु नेत्रांताः। षडुन्नतानि, कक्षा १ हृदयं २ ग्रीवा ३नासा ४ नखाः५मुखं च ६॥ पंच सूक्ष्माणि, दंताः १ त्वक् २ केशाः३ अंगुलिपर्वाणि ४ नखाश्च ५। तथा पंच दीर्घाणि, नयने १ हृदयं २ नासिका ३ हनुः ४ भुजौ च ५त्रिीणि विस्तीर्णानि, भालर उरः२