Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 9
________________ अलब्धनिष्ठाः प्रसमिद्धचेतस - स्तव प्रशिष्याः प्रथयन्ति यद्यशः । न तावदप्येकसमूहसंहताः, प्रकाशयेयुः परवादिपार्थिवाः ॥ ३ ॥ सुनिश्चितं नः परतन्त्रयुक्तिषु, स्फुरन्ति याः काञ्चन सूक्तसंपदः । तवैव ताः पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिन वाक्यविशुषः ॥ ४ ॥ जगत्संभवस्थेमविध्वंसरूपै - रलीकेन्द्रजालैर्न यो जीवलोकम् । महामोहकूपे निचिक्षेप नाथः, स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ५ ॥” ( द्वात्रिंशद्वात्रिंशिकायां श्रीसिद्धसेनदिवाकरपादाः ) “अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्यपूज्यम् । श्रीवर्द्धमानं जिनमाप्तमुख्यं, स्वयम्भुवं स्तोतुमहं यतिष्ये ॥ १ ॥ वाग्वैभवं ते निखिलं विवेक्तु-माशास्महे चेद् महनीयमुख्य ! । लम जङ्घालतया समुद्रं, वहेम चन्द्रद्युतिपानतृष्णाम् ॥ २ ॥ इदं तत्त्वाऽतत्त्वव्यतिकरकरालेऽन्धतमसे, जगन्मायाकारैरिव हतपरैह विनिहितम् । तदुद्धर्तुं शक्तो नियतमविसंवादिवचन - स्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः ॥ ३ ॥” ( अन्ययोगव्यवच्छेदाभिधद्वात्रिंशिकायां श्रीमद्धेमचन्द्रसूरिपादाः ) स्तुत्या गुणाः शुभवतो भवतो न के वा, देवाधिदेव ! विविधातिशयर्द्धिरूपाः । तर्कावतारसुभगैस्तु वचोभिरेमि-स्त्वद्वाग् गुणस्तुतिरनुत्तरभाग्यलभ्या ॥ ४ ॥ ( न्यायखण्डखाद्ये श्रीमद्यशोविजयवाचकपुङ्गवाः ) भगवतो महावीरदेवस्य गर्भापहारविषये, मातापित्रोर्विषये च निराधारं कल्पनासाम्राज्यं सूत्रयता तेन विदुषा विश्ववल्लभवीरदेवेन विश्वहिताय व्याख्यातस्य विश्वविस्मयकरस्य विविधव्रतत्रातस्य विशिष्टत्वं विरोधशून्यत्वं चानालोच्यैव "ब्राह्मणधर्मना संन्यासीओनां जे पांच व्रतो हृतां तेनोज स्वीकार करेलो छे" एवं विकल्पितम्, अन्यदपि प्रमाणशून्यं बहु प्रलपितं तस्यां तस्य सर्वस्याऽपि समालोचनस्या

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 426