Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 13
________________ यत उत्सूत्रभाषकाणामनन्तसंसारस्यैव वृद्धिरिति तु न नियमः, निह्नवशिरोमणेरपि जमाले: परिमितभवदर्शनात् । न दुर्लभः खलु छद्मस्थानामनाभोगो ज्ञानावृतिमत्त्वात् , अत एव तेषामाप्तवचनमेव शरणम्, सत्यप्यनाभोगे यद्यनामहो न तर्हि तथाविधा होनिरिति ध्येयं धीमद्भिः। यत्वेतैः पूज्यैः प्रोक्तम्-वर्गगते श्रीवजस्वामिनि “तुर्य संहननं च व्युच्छिन्नं” तत्तु सत्यमेव, कथमिति चेत् ? श्रीमद्धरिभद्रसूरीश्वरादिभिरावश्यकवृत्त्यादिषु तथैवोक्तत्वात् , तथाहि"तमि य भगवते अद्धनारायसंघयणं दसपुव्वाणि य वोच्छिण्णा" इत्यावश्यकवृत्तौ श्रीमद्धरिभद्रसूरिपाादाः "दुष्कर्मावनिभित्रे, श्रीवले स्वर्गमीयुषि । न्युच्छिन्नं दशमं पूर्व, तुर्य संहननं तथा" इति परिशिष्टपर्वणि श्रीहेमचन्द्रसूरिपादाः "महागिरिसुहस्त्याद्या, भूरयः सूरयस्ततः । गणभृद्वजपर्यंता, भाविनो दशपूर्विणः ॥ दशपूर्ध्या व्यवच्छेद-स्तुर्यसंहननस्य च । षोडशाब्दोनषट्वर्ष-शत्या तत्र भविष्यति ॥" इति श्राद्धदिनकृत्यवृत्तौ श्रीमद्देवेन्द्रसूरिपादाः सुविख्यातैरेभिरतो भिन्ना अपि विरचिताः प्रवचनपरीक्षा-श्रीवीरद्वात्रिंशिका–पर्युषणाशतक-औष्ट्रिकमतोत्सूत्रदीपिका-इरियापथिकाई-8 त्रिंशिका-जम्बूद्वीपप्रज्ञप्तिवृत्ति-तपगच्छपट्ठावलि-कुमतिखण्डन-तत्त्वतरङ्गिण्यादयोऽनेके ग्रन्थाः । विज्ञायत एतेषां श्रीपूज्यानां शासनप्र|भावकत्वं निम्नसंस्थापितसूक्ताभ्यामपि- ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 426