Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
तंकप्पइ एस मेर ति ॥ १॥" एषा मर्यादेत्यर्थः, इत्यौदेशिककल्पो द्वितीयः ॥ २॥
तमा शय्यया-असत्या तरतीति शय्यातरो वसतिस्वामी, विण्डशन्जस्योभवत्र सम्बन्धात्तस्य पिण्डोसन मान ३खादिम खादिम ४ पत्र ५ पात्र ६ कम्बल ७ रजोहरण ८ सूची ९ पिष्पलक १. नखरदन ११ पर्णमाशोधन १२ लक्षणों द्वादशविधः, यदाह-"असणाई वत्थाई, सूईआई चउकया तिन्नि । ति" स सर्वेषामपि वीर्येषु साधूनामकल्प्यः प्रसङ्गगुरुदोषसद्भावात् , यतः-"सज्जायरो ति भण्णइ, आलयसामी उ तस्स जो मित्रोको सवेसिं न कप्पा, पसंगगुरुदोसभावाओ ॥१॥ ति।" असले तद्रहणप्रसकी ये गुरवो महान्तो शेषास्तेषां भलो भवनं तस्माद्वित्यर्थः, दोषाणां गुरुत्वं च सन्निहितसाधुगुणानुरागेण पारणकप्रथमालिकाद्यर्थं पुनः शुम प्रमेन चाचपणीयाहारसम्भवात् मिष्टान्नपानादिलोमेन तत्कुलापरित्यामात् कारणवशात् दूरगतस्यापि पुनरागमनात् विशिष्टाहारोपधिभ्यां शरीरोपध्योरलाघवात् येन वसतिया तेनाहाराबपि देयमिति गृहिणां अयोसादनात् तहानभयाच वसतेदोर्लभ्यात् वसत्यभावाच्च भक्तपानशिष्यादिव्यवच्छेदाचेति तीर्थकृत्प्रतिषिद्धत्वादेवेति बोध्यं । बत्परित्यागे तु अहो ! निःस्पृहा एतेऽतो वसत्यादि दानतः पूज्या इति भावोत्पादनेन शय्यातरस्य श्रद्धाहदि अषचव
गौरवं च इत्यादिगुणाः । एवं सत्यपि यदि रात्रेश्चतुरोऽपि वामान् शोभनानुष्ठानाः साधवो जाग्रति प्रामातिक लचाऽऽवश्यकमन्यन्न कुर्वन्ति तदा मूलोपाश्रयखामी शय्यातरोन भवति, भवति च तव सुझे कृते. चाऽऽवश्यके प्राभा|लिके, अथ शय्यातरगृहे सुस्त्वा प्राभातिकं चाऽऽवश्यकमन्यत्र कुर्वन्ति तदा यस्खावहे सुप्तं यस्साऽवनहेच प्राभाविक

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 426