Book Title: Kalpsutram Author(s): Danvijay Gani Publisher: Atmanand Jain Sabha View full book textPage 7
________________ CACREAS 35555AESAR "स्याद्वादमुद्रामपनिद्रभक्त्या, क्षमाभृतां स्तौमि जिनेश्वराणाम् । सन्यायमार्गानुगतस्य यस्यां, सा श्रीस्तदन्यस्य पुनः स दण्डः ॥१॥" (रत्नाकरावतारिकायां श्रीरत्नप्रमसूरयः) "अहो ! चित्रं चित्रं तव चरितमेतन्मुनिपते ! स्वकीयानामेषां विविधविषयव्याप्तिवशिनाम् । विपक्षापेक्षाणां कथयसि नयानां सुनयता, विपक्षप्तृणां पुनरिह विभो दुष्टनयताम् ॥ १॥" (स्तुतिद्वात्रिंशति ) "निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां, वस्तूनां नियतांशकल्पनपराः सप्त श्रुतासङ्गिनः । औदासीन्यपरायणास्तदुपरे चांशे भवेयुर्नया-श्वेदेकान्तकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नयाः ॥ १॥” (पञ्चाशत्यपि ) "आकस्मिकत्वमपि तस्य भयाय न स्यात्, स्याद्वादमश्रमिह यस्तव बम्भणीति । यत्साधनं यदपि बाधनमन्यदीयाः, कुर्वन्ति तत्तव पितुः पुरतः शिशुत्वम् ।। १॥ स्याद्वादनाम्नि तव दिग्विजयप्रवृत्ते, सेनापतौ जिनपते ! नयसार्वभौम । नश्यन्ति तर्कनिवहाः किमु नाम नेष्टा-पत्तिप्रभूतबलपत्तिपदप्रचारात् ॥ २॥ स्याद्वाद एव तव सर्वमतोपजीव्यो, नान्योऽन्यशत्रुषु नयेषु नयान्तरस्य । निष्ठावलं कृतधिया कचनापि न स्व-व्याघातक छलमुदीरयितुं च युक्तम् ॥ ३ ॥ कुतकैज़स्तानामतिविषमनैरात्म्यविषयै स्तवैव स्याद्वादस्त्रिजगदगदकारकरुणा । इतो ये नैरुज्यं सपदि न गताः कर्कशरुज-स्तदुद्धारं कर्तु प्रभवति न धन्वन्तरिरपि ॥ ४॥". (श्रीमहावीरस्तवे श्रीमद्यशोविजयवाचकचन्द्राः ) ECREESOSPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 426