Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 10
________________ किरणाव प्रस्ता R कल्पसूत्रका तिविस्तरभवेन नास्त्यत्र स्वानं परं समालोचयिष्ये प्रायः सम्प्राप्य स्थानान्तरम्, निर्लोठविध्ये च प्रमाणपरिशून्यं तस्य सर्वमपि कश्चनम्, एवं सत्यपि जैनधर्मविषये बहु व्यवसितं तेनेति त्वहमपि मन्ये, कियत् सत्यमपि प्रकाशितं, नाऽत्र केनाऽपि जैनधर्मानुरागिणा धन्यवादमुळे ॥४॥ किमप्यन्यद्वक्तव्यमासीत् । सूत्रकारस्यास्य महापुरुषस्य सत्तासमयस्तु सुनिश्चित एव निरस्तसकलदोषानिष्कलहाच्छ्रीमन्महावीरदेवाधिदेवात् पमयुग्मीनत्वेन द्वितीयशतके | निरचायि चाऽस्य भगवतः श्रुतकेवलित्वं "केवली चरमो जम्बु, स्वाम्बष प्रभवप्रभुः ॥१॥ शाम्यम्भवो यशोभद्रः, सम्भूतिविजयस्तथा । भद्रबाहुः स्थूलभद्रः, श्रुतकेवलिनो हि षट् ॥२॥” इति सर्वतबस्वतनकलिकालसर्वज्ञश्रीमद्धेमचन्द्राचार्यवचनात्सुस्पष्टं, तब सम्पूर्णचतु| देशपूर्वधराणामेव, त एव पञ्चमज्ञानीव देशनाविधाने श्रुतज्ञानबलेन सामर्थ्यशालिनो नान्ये, तथाविधानाभाव । महापुरुषप्रणीतत्वेन मङ्गलमयसकलवस्त्वाधारभूतत्वेन च परममङ्गलमेतत्सूत्र, तत्रभवतां श्रमणानां विशेषतश्चावस्थाने वर्षावासस्य, तस्य कषायनिवारणप्रत्यलसांवत्सरिकप्रतिक्रान्तिसकलकर्मक्षयक्षमसुविशुद्धतपःकर्मप्रभृतिप्रचुरतरधर्माधारत्वात् , अत एव समाचारोऽयं शास्त्रीयो यदुत-पदा भवति श्रमणानां भगवतां वर्षावासस्य सुयोग्ये क्षेत्रे सुद्धा वर्षावासीया समीहा, तदा पञ्चसु निशासु | निशीथवर्णितविधानेन समस्तसाधुमध्यगता गीतार्था कुर्युः कल्पकर्षणम्, भवत्येव तेन प्रशस्तपरिणामानां पुरुषप्रवराणां निःशङ्क विनवातस्य विलयः, सुविशुद्धाचारशालिनां साध्वीनां च श्रावणं दिवापि, परमेतत् कर्षणादिकं विहितयोगमनुष्यामानामर्हति, यतो न समस्ति सार्वज्ञमते केवलं ज्ञानादेव साध्यसिद्धिस्तत्र तु क्रियाया अपि प्राधान्यम् , योगानुशानेषु हीमबहामास्तु शासनवाया एव, श्रद्धाशून्या अपि ते स्वकीयशासनान्तर्वर्तित्वज्ञापनार्थ समाश्रयन्ति कूटान्याहाराशुद्धयादीन्यालम्बन्ाति परं तानि तु तेषां दुष्टाभिनिवेशवशवर्तित्वं ख्यापयन्ति, यतः केनाऽपि न ह्यादिष्ट नोपदिष्टं च यदक्षणीयमेतत् भविष्यत्यन्यथा महान् प्रत्यवायो विधि SCREENSHAHARASHTRA ॥ SESSACRECE VALENDANEL

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 426