Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 18
________________ श्रीकल्पकौमुद्यां १क्षणे ॥१२॥ श्रीवीर चारत्र संक्षिप्तमध्यमवाचने (तेणं समएण) तस्मिन् समये-अतिसूक्ष्मकालविशेषे (समणे) श्रमणो-घोरतपस्वी (भगवं) भगवान्-समग्रेश्वर्ययुक्तः (महा| वीरे) कर्मविजयाद्यथार्थनामा वर्द्धमानस्वामी (पंचहत्थुत्तरे) हस्तोत्तराः-उत्तरफाल्गुन्यस्ताः पञ्चसु स्थानेषु यस्य सः (होत्था)| अभवत् । ननु 'पंचहत्थुत्तरे साइणा परिनि डे' इत्यनेन सूत्रेण वीरस्य षद् कल्याणकानि भवन्तीति चेन्मैवं, यतः 'पंचउत्तरासाढे | अभीइछडे' इत्येतेन ऋषभदेवस्यापि तानि षट् भवन्ति, उभयथापि सूत्रस्य समानत्वात् , तानि तु त्वया नाङ्गीक्रियन्ते, तेन यथा | राज्याभिषेकमाश्रित्य नक्षत्रसमानत्वात् तथैव सूत्ररचना, कल्याणकानि तु पञ्चेव, तथा गर्भापहारमाश्रित्य नक्षत्रसमानत्वात् मूत्ररचनाऽपि तथैव, कल्याणकानि तु पञ्चेव, तथा च देवानन्दाकुक्षाववतीर्णः प्रसूतवती च त्रिशलेति ज्ञापनाय 'पंचहत्थुत्तरे' त्ति | सूत्ररचनेति,अत्र बहु वक्तव्यं तत् श्रीकल्पकिरणावलीतो ज्ञेयम्। अथ(तंजहा)तद्यथेत्यनेन मध्यमवाचनया पश्चहस्तोत्तरत्वं कथयति (हत्थुत्तराहिं चुए) उत्तराफाल्गुनीषु देवलोकाच्युतः (चइत्ता गम्भं वक्रते) च्युक्त्वा च गर्भे व्युत्क्रान्तः-उत्पन्नः (हत्थुत्तराहिं गम्भाओ गम्भं साहरिए) उत्तरफाल्गुनीषु गर्भाद्गर्भ संहृतः, देवानन्दाकुक्षितस्त्रिशलाकुक्षौ अवतारितः (हत्थुत्तराहिं जाए) उत्तराफाल्गुनीषु जातः हत्युत्तराहिं (मुंडे भवित्ता) केशलुश्चनेन द्रव्यतः रागद्वेषादिजयेन भावतश्च मुण्डो भूत्वा (अगाराओ अणगारियं पवइए) अगाराद्-गृहानिर्गत्य अनगारिता-साधुत्वं प्राप्तः (हत्थुत्तराहिं) उत्तरफाल्गुनीषु *अणंते अनन्तप|दार्थगोचरत्वात् *अणुत्तरे सर्वोत्तम (निवाघाए) भित्तिकटादिमिरनाच्छादितं (निरावरणे) सर्वस्वावरणरहितं *कसिणे सर्वप-| दार्थसर्वपर्यायग्राहकं (पडिपुण्णे) समस्तस्वावयवसंयुक्तं (केवलवरनाणदसणे) केवलं-तहायरहितं ईदृशं यद्वरं-प्रधानं ज्ञानं| विशेषार्थावबोधरूपं दर्शनं-सामान्यावबोधरूपं च केवलज्ञानं केवलदर्शनं (समुप्पण्णे) सर्वप्रकारः उत्पन्नं (साइणा) स्वातिनक्षत्रे बEP ॥१२॥ ARATIONalll

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 246