Book Title: Jinabhashita 2006 04 05 06
Author(s): Ratanchand Jain
Publisher: Sarvoday Jain Vidyapith Agra

View full book text
Previous | Next

Page 44
________________ निर्ग्रन्थो निरतात्मसौख्यनिलयो मुक्त्यातुरस्तारकः, तीर्थोद्धाकर! वीतकामकलहो, विज्ञोपि गोरक्षकः । सन्मार्ग हृदि शान्तितो नयति यो, भव्यञ्च मुक्तिश्रिये, विद्यासागर - पूज्यपाद - कमलं, संस्थाप्य सम्पूजये ॥ ॐ ह्रीं श्री 108 आचार्यविद्यासागरमुनीन्द्र ! अत्र अवतर अवतर संवौषट् । अत्र तिष्ठ तिष्ठ ठः ठः । अत्र मम सन्निहितो भव भव वषट् । आचार्य श्रीविद्यासागर - पूजनम् 1 जन्मान्तकापन्नभयातिभीता, जवञ्जवे जन्तव आर्तनीता । विद्यागुरोर्चन्ति हरोपविद्या, भवन्तमद्भिश्चरणं हि सर्वाः ॥ ॐ ह्रीं श्री 108 आचार्यविद्यासागरमुनीन्द्राय जन्मजरामृत्युविनाशयाय जलं नि० स्वाहा । 2 कृतं मया चन्दनपूतलेपं, न शीतमाप्तं मनसापि किञ्चित् । ततो घसन्तप्तमनो विशान्त्यै तवायते मङ्गलपादपद्मम्॥ ॐ ह्रीं श्री 108 आचार्यविद्यासागरमुनीन्द्राय संसारताप विनाशनाय चन्दनं नि० स्वाहा । 3 ज्ञेयप्रभावेन हि खण्डितो यदखण्डितज्ञानविमण्डनाय । विधौ तविद्योतनतण्डु लौघे : पादाम्बुजं वै सगुरोर्च्यते ते ॥ ॐ ह्रीं श्री 108 आचार्यविद्यासागरमुनीन्द्राय अक्षयपदप्राप्तये अक्षतान् नि० स्वाहा । 4 लोके तु सत्वाः कुसुमास्त्रदोषैर्भ्रमन्ति नित्यं भवभूमिमध्ये | कामाष्टकं शर्तुममर्त्य शत्रु, पुष्पैस्त्वदीयं चरणं यजेऽहम् ॥ ॐ ह्रीं श्री 108 आचार्यविद्यासागरमुनीन्द्राय कामबाण - विनाशनाय पुष्पं नि० स्वाहा । Jain Education International 42 / अप्रैल, मई, जून 2006 जिनभाषित रचियता - मुनि श्री प्रणम्य सागर जी 5 वरं विशुद्धं रूचिरं मयेदं, भुक्तं मुहुर्मोहवशेन सर्वम् । क्षुद्ररोगशान्त्यै भुवि नात्र वैद्यो, नैवेद्यमानीय पदे यजेऽहम् ॥ ॐ ह्रीं श्री 108 आचार्यविद्यासागरमुनीन्द्राय क्षुधारोगविनाशनाय नैवेद्यं नि० स्वाहा । 6 उत्मत्तवन्मोहतमः प्रसारान् निधाय दुःखं भवभार ऊढः । अलब्धभूतिं चरणं विलब्धु, मयार्च्यते दीपकरोचिषा ते ॥ ॐ ह्रीं श्री 108 आचार्यविद्यासागरमुनीन्द्राय मोहांधकार विनाशनाय दीपं नि० स्वाहा । 7 एकं निमित्तं भवरोगसूते र्देहात्ममध्ये - विपरीतबुद्धिः । भक्त्यानले कल्मषमोह धूपं क्षिप्त्वा पवित्रं शरणं दधेऽहम् ॥ ॐ ह्रीं श्री 108 आचार्यविद्यासागरमुनीन्द्राय अष्टकर्म-दहनाय धूपं नि. स्वाहा । For Private & Personal Use Only 8 वातादमक्षोट मनूनमैलां, प्रस्थाप्य शुद्धं तपनीयपात्रे । अमूल्य - निर्वाण- फलं समाप्त, पदानुरागी तव पूजयेऽहम् ॥ ॐ ह्रीं श्री 108 आचार्य विद्यासागरमुनीन्द्राय मोक्षफल प्राप्तये फलं नि० स्वाहा 9 विद्याम्बुधे ! ते हिमचन्दनं वाः, सुतण्डुलं वा कुसुमं प्रदीपम् । धूपं फलं चारुचारुं मिलित्वा, प्रपूज्यते प्राप्तुमनर्घ धाम ॥ ॐ ह्रीं श्री 108 आचार्यविद्यासागर मुनीन्द्राय अनर्घपद- प्राप्तये अर्घं नि० स्वाहा । www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52