Book Title: Jain Yug 1926 Ank 07 08
Author(s): Mohanlal Dalichand Desai
Publisher: Jain Shwetambar Conference
View full book text
________________
१८
જેનયુગ
ચિત્ર ૧૯૮૩ ૨. સંસ્કૃત છાયા
(छाया॥२-५. सासय मानहास धी) सिद्धार्थ महानर राजवंशसरो-राजहंस ! मुनि- गायन्ति तार-हारोज्ज्वलानि तव चरितानि
राजहंस !।
जिनवर ! निर्मलानि ॥८॥ त्रैलोक्यनाथ ! जय दीर्घबाहो ! जय चरम वाद्यन्ते ढक्का बुक्कबुकं (?) कांस्यताल-ताल जिनेश्वर ! वीरनाथ ! ॥१॥
' -त्रिवलिहुडुकं (?) तव मजनं ये जिन ! कुर्वन्ति भव्यास्ते प्राप्नु- दीप्यन्ते तानि सुरवरविमानानि मह(ही) वन्ति सम्पदं नाथ ! सर्वां।।
मण्डले दृश्यन्ते प्रवरयानानि ॥९॥ उच्छिन्नरौद्रदारिद्यकन्द ! प्रणतामरवन्द ! जय जय रवं केऽपि कुर्वन्ति देवा योजितक___ जिनेन्द्रचन्द्र ! ॥२॥
रसम्पुटाः कुर्वन्ति सेवाम् । सा धन्या पुण्या सुकृतार्था वीर ! श्री त्रिश- :
केऽप्यष्ट वरमङ्गलानि तव पुरतः कुर्वन्ति कृतलादेवी यस्या उदरे धीर!
मङ्गलानि ॥१०॥ उत्पन्नः सकलत्रैलोक्यनाथस्त्वं गुणगणरत्ना- मन्यन्त आत्मानं सुकृतार्थ पुण्यं तत्र सकलनां सलिलनाथः ॥३॥
मुराधिपाः सुकृतपूर्णाः। मुरशिखरिणि मिलिताश्चतुःषष्टिरिन्द्रा जन्म- यत स्नापितोऽद्य श्रीत्रिजगन्नाथो निर्वा पित. क्षणे तत्क्षणं तव जिनेन्द्र !
भव्यभवदहनदाहः ॥११॥ केयूर-मुकुट-कटिसूत्र-हार-चलकुण्डमण्डिता
भक्तिसाराः ॥४॥
कल्याणवल्ल्युल्लासकन्दस्त्रलोक्यपरमानन्दनिजनिजविशेषपरिवारयुक्ता उल्लसितचारु
रोमाञ्चगात्राः।
ससम्भ्रमं सुराः कुर्वन्ति नृत्यरङ्ग; जन्मक्षण
स्तव जिन ! जयतु चङ्गः ॥१२॥ क्षीरोदधिक्षीरभरपूरितैः शतपत्रविधानवि
नि शितपापलेपम् । मणि-कनक-रत्नगणनिर्मितैः कलशैविशालैः
सुनिर्मलैः! तव कुर्वन्ति देवदेवेन्द्रवृन्दा असुरेन्द्राः फणीतव मजनं सजन विहित तोषम् ॥६॥
न्द्राः सज्योतिपेन्द्राः ॥१३॥ कल्याणवल्लिकृतपरमपोषमागमविधानेन कृत्वा यथा मेरावमरेश्वरा मज्जनं कुर्वन्ति तव वीर! वदनकोषम् ।
गिरिधीर ! दुःखतर्जनम् । विरचयन्ति सुरेश्वराः सकलास्तत्र सम्पूर्ण- शब्दसुविदग्धास्तथा कुर्वन्ति ये साम्प्रतं सूत्र
पुण्यभावनाकृतार्थाः ॥७॥ विधिना तु ते लभन्ते परमं पदम् ॥१४॥ वररम्भा-तिलोत्तमा अप्सरसो नृत्यन्ति श्री महावीरदेवजन्माभिषेकः कृतिरियं भक्तिभरनिर्भराः।
श्री जिनेश्वरमूरीणाम् ।
___ भूषितैः ॥५॥
जन्माभिषेकं कृतत्रिजगच्छेयसं भविजन

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138