SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ १८ જેનયુગ ચિત્ર ૧૯૮૩ ૨. સંસ્કૃત છાયા (छाया॥२-५. सासय मानहास धी) सिद्धार्थ महानर राजवंशसरो-राजहंस ! मुनि- गायन्ति तार-हारोज्ज्वलानि तव चरितानि राजहंस !। जिनवर ! निर्मलानि ॥८॥ त्रैलोक्यनाथ ! जय दीर्घबाहो ! जय चरम वाद्यन्ते ढक्का बुक्कबुकं (?) कांस्यताल-ताल जिनेश्वर ! वीरनाथ ! ॥१॥ ' -त्रिवलिहुडुकं (?) तव मजनं ये जिन ! कुर्वन्ति भव्यास्ते प्राप्नु- दीप्यन्ते तानि सुरवरविमानानि मह(ही) वन्ति सम्पदं नाथ ! सर्वां।। मण्डले दृश्यन्ते प्रवरयानानि ॥९॥ उच्छिन्नरौद्रदारिद्यकन्द ! प्रणतामरवन्द ! जय जय रवं केऽपि कुर्वन्ति देवा योजितक___ जिनेन्द्रचन्द्र ! ॥२॥ रसम्पुटाः कुर्वन्ति सेवाम् । सा धन्या पुण्या सुकृतार्था वीर ! श्री त्रिश- : केऽप्यष्ट वरमङ्गलानि तव पुरतः कुर्वन्ति कृतलादेवी यस्या उदरे धीर! मङ्गलानि ॥१०॥ उत्पन्नः सकलत्रैलोक्यनाथस्त्वं गुणगणरत्ना- मन्यन्त आत्मानं सुकृतार्थ पुण्यं तत्र सकलनां सलिलनाथः ॥३॥ मुराधिपाः सुकृतपूर्णाः। मुरशिखरिणि मिलिताश्चतुःषष्टिरिन्द्रा जन्म- यत स्नापितोऽद्य श्रीत्रिजगन्नाथो निर्वा पित. क्षणे तत्क्षणं तव जिनेन्द्र ! भव्यभवदहनदाहः ॥११॥ केयूर-मुकुट-कटिसूत्र-हार-चलकुण्डमण्डिता भक्तिसाराः ॥४॥ कल्याणवल्ल्युल्लासकन्दस्त्रलोक्यपरमानन्दनिजनिजविशेषपरिवारयुक्ता उल्लसितचारु रोमाञ्चगात्राः। ससम्भ्रमं सुराः कुर्वन्ति नृत्यरङ्ग; जन्मक्षण स्तव जिन ! जयतु चङ्गः ॥१२॥ क्षीरोदधिक्षीरभरपूरितैः शतपत्रविधानवि नि शितपापलेपम् । मणि-कनक-रत्नगणनिर्मितैः कलशैविशालैः सुनिर्मलैः! तव कुर्वन्ति देवदेवेन्द्रवृन्दा असुरेन्द्राः फणीतव मजनं सजन विहित तोषम् ॥६॥ न्द्राः सज्योतिपेन्द्राः ॥१३॥ कल्याणवल्लिकृतपरमपोषमागमविधानेन कृत्वा यथा मेरावमरेश्वरा मज्जनं कुर्वन्ति तव वीर! वदनकोषम् । गिरिधीर ! दुःखतर्जनम् । विरचयन्ति सुरेश्वराः सकलास्तत्र सम्पूर्ण- शब्दसुविदग्धास्तथा कुर्वन्ति ये साम्प्रतं सूत्र पुण्यभावनाकृतार्थाः ॥७॥ विधिना तु ते लभन्ते परमं पदम् ॥१४॥ वररम्भा-तिलोत्तमा अप्सरसो नृत्यन्ति श्री महावीरदेवजन्माभिषेकः कृतिरियं भक्तिभरनिर्भराः। श्री जिनेश्वरमूरीणाम् । ___ भूषितैः ॥५॥ जन्माभिषेकं कृतत्रिजगच्छेयसं भविजन
SR No.536267
Book TitleJain Yug 1926 Ank 07 08
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherJain Shwetambar Conference
Publication Year1926
Total Pages138
LanguageGujarati
ClassificationMagazine, India_Jain Yug, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy