________________
१८
જેનયુગ
ચિત્ર ૧૯૮૩ ૨. સંસ્કૃત છાયા
(छाया॥२-५. सासय मानहास धी) सिद्धार्थ महानर राजवंशसरो-राजहंस ! मुनि- गायन्ति तार-हारोज्ज्वलानि तव चरितानि
राजहंस !।
जिनवर ! निर्मलानि ॥८॥ त्रैलोक्यनाथ ! जय दीर्घबाहो ! जय चरम वाद्यन्ते ढक्का बुक्कबुकं (?) कांस्यताल-ताल जिनेश्वर ! वीरनाथ ! ॥१॥
' -त्रिवलिहुडुकं (?) तव मजनं ये जिन ! कुर्वन्ति भव्यास्ते प्राप्नु- दीप्यन्ते तानि सुरवरविमानानि मह(ही) वन्ति सम्पदं नाथ ! सर्वां।।
मण्डले दृश्यन्ते प्रवरयानानि ॥९॥ उच्छिन्नरौद्रदारिद्यकन्द ! प्रणतामरवन्द ! जय जय रवं केऽपि कुर्वन्ति देवा योजितक___ जिनेन्द्रचन्द्र ! ॥२॥
रसम्पुटाः कुर्वन्ति सेवाम् । सा धन्या पुण्या सुकृतार्था वीर ! श्री त्रिश- :
केऽप्यष्ट वरमङ्गलानि तव पुरतः कुर्वन्ति कृतलादेवी यस्या उदरे धीर!
मङ्गलानि ॥१०॥ उत्पन्नः सकलत्रैलोक्यनाथस्त्वं गुणगणरत्ना- मन्यन्त आत्मानं सुकृतार्थ पुण्यं तत्र सकलनां सलिलनाथः ॥३॥
मुराधिपाः सुकृतपूर्णाः। मुरशिखरिणि मिलिताश्चतुःषष्टिरिन्द्रा जन्म- यत स्नापितोऽद्य श्रीत्रिजगन्नाथो निर्वा पित. क्षणे तत्क्षणं तव जिनेन्द्र !
भव्यभवदहनदाहः ॥११॥ केयूर-मुकुट-कटिसूत्र-हार-चलकुण्डमण्डिता
भक्तिसाराः ॥४॥
कल्याणवल्ल्युल्लासकन्दस्त्रलोक्यपरमानन्दनिजनिजविशेषपरिवारयुक्ता उल्लसितचारु
रोमाञ्चगात्राः।
ससम्भ्रमं सुराः कुर्वन्ति नृत्यरङ्ग; जन्मक्षण
स्तव जिन ! जयतु चङ्गः ॥१२॥ क्षीरोदधिक्षीरभरपूरितैः शतपत्रविधानवि
नि शितपापलेपम् । मणि-कनक-रत्नगणनिर्मितैः कलशैविशालैः
सुनिर्मलैः! तव कुर्वन्ति देवदेवेन्द्रवृन्दा असुरेन्द्राः फणीतव मजनं सजन विहित तोषम् ॥६॥
न्द्राः सज्योतिपेन्द्राः ॥१३॥ कल्याणवल्लिकृतपरमपोषमागमविधानेन कृत्वा यथा मेरावमरेश्वरा मज्जनं कुर्वन्ति तव वीर! वदनकोषम् ।
गिरिधीर ! दुःखतर्जनम् । विरचयन्ति सुरेश्वराः सकलास्तत्र सम्पूर्ण- शब्दसुविदग्धास्तथा कुर्वन्ति ये साम्प्रतं सूत्र
पुण्यभावनाकृतार्थाः ॥७॥ विधिना तु ते लभन्ते परमं पदम् ॥१४॥ वररम्भा-तिलोत्तमा अप्सरसो नृत्यन्ति श्री महावीरदेवजन्माभिषेकः कृतिरियं भक्तिभरनिर्भराः।
श्री जिनेश्वरमूरीणाम् ।
___ भूषितैः ॥५॥
जन्माभिषेकं कृतत्रिजगच्छेयसं भविजन