Book Title: Jain_Satyaprakash 1945 01
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ ] શ્રી જૈન સત્ય પ્રકાશ [ वर्ष १० अमीपाल कपूरचंद श्रीसंभवनाथबिंब कारित सुविहित ग. खरतरगच्छि श्री जिनराजसूरिभिः ॥ ॥श्रीः।। संवत् १८७४ वर्षे । आषाढ शुक्ल षष्ठी तिथौ शुक्रवारे । उपाध्यायजीश्री १०८ श्रीक्षमाकल्याणजिद्गणीनां पादुके श्रीसंघेन कारिते. प्रतिष्ठापिते च प्राज्ञधर्मानंदमुनिः स्मगुरुन् प्रणमति ॥ ... ॥ श्रीराठोडवंशान्वये नरेन्द्रश्रीसूरतसिंहजी तत्पट्टे महाराजाधिराजश्रीमंतश्रीरतनसिंहजीविजयिराज्येः॥ संवत् १८९७ मिते फाल्गुन शुदि ५ तिथौ शुक्रे श्रीबृहत्खरतरगणाधीश्वरभट्टारकश्रीजिनहर्षसूरिः तत्पट्टालंकार जं । यु । न । प्र । भ । श्रीजिनसौभाग्यसूरिविजयिराज्ये । श्रीसिरदारनगरे सूराणा । साह । माणकचंदप्रमुखसकलसंघेन सानंदं श्रीपार्श्वनाथप्रासादः कारितः प्रतिष्ठापितश्च सदैव कल्याणवृद्धयर्थं ॥ श्रीः ॥ ॥ श्रीः ॥ महिमापुरमन्दिरे:प्रशस्तिः ॥ अथ चैत्यवर्णनं ।। चन्द्रे कुले श्रीजिनचन्द्रसूरि-बभूव योगीन्द्रशिरोमणिः सन् । अकवराख्यो यवनेशमुख्यः प्रबोधितो येन दयापरेण ॥१॥ तद्वंशजाः श्रीजिनभक्तिसूरयस्तच्छिष्यवर्या जिनलाभसूरयः । तत्पट्टभास्विजिनचन्द्रसूरयस्तद्धर्मराज्ये जयति प्रतिष्ठितम् ॥२॥ निधानकल्पैर्नवभिर्मनोरमैः विशुद्धहेम्नः कलशैविराजितम् । सुचारुघण्टावलिकारणत्कृतिः धनिप्रसन्नीकृतशिष्टमानसम् ॥३॥ चलल्पताकाप्रकरैः प्रकाममाकारयन्नूनमनिन्धसत्त्वान् । निषेधयन्निश्चितदुष्टबुद्धीन् पापात्मनश्चापततः कथंचित् ॥४॥ संसेव्यमानं सुतरां सुधीभिर्भव्यात्मभिर्भूरितरप्रमोदात् । पुरोत्तमे श्रीमहिमापुरे द्रो(द्रौ?) जि(जी)याचिरं श्रीसुविधेशचैत्यम्।।५।[पंचभिः कुलकम् ] श्रीजिनभक्तिप्रभावात् श्रीसंघस्य कल्याणं समुल्लसतु ॥ जीमणी बाजू ॥ संवत् १८४५ मिते माघ सुदि ११ तिथौ शुक्रे श्रीमबृहत्खरतरगच्छाधीश्वरभट्टारकश्रीजिनचंद्रसूरिविजयिराज्ये पूज्यभट्टारकश्रीजिनभक्तिसूरिशिष्यश्रीमीतिसागरगणिशिष्यवाचार्यश्रीअमृतधर्मगणीनां । पं. क्षमाकल्याणादियुतानामुपदेशतः श्रीमहिमापुरनगरे श्रीमक्सूदावादवास्तव्यसमस्तश्रीसंघेन सानंदं श्रीसुविधिनाथप्रासादः कारितः प्रतिष्ठापितश्च सदैव कल्याणवृद्ध्यर्थ. श्रेयोस्तु सर्वभव्यात्मनां यः प्रासादकारिणाम् । श्रेयः सकलसंघस्य श्रेयः सद्धर्मकांक्षिणाम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28