Book Title: Jain_Satyaprakash 1944 08 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ वीराय नित्यं नमः ॥ कल બીજનો સો પ્રકાશ वर्ष ] [ ११ ક્રમાંક ૧૦૭ श्रीजयसाग रोपाध्यायकृतं श्रीनागद्रह - पार्श्वजिन - स्तोत्रम् संग्राहक - पूज्य मुनिमहाराज श्रीकांतिसागरजी साहित्यालंकार Acharya Shri Kailassagarsuri Gyanmandir , धर्ममहारथसारथसारं, सरससुकोमलवचनविचारं, सुवित सलिलासारम् । सिद्धिवधूवक्षःस्थलहारं, केवलकमलालीलागाएं, नागद्रहश्रृङ्गारम् ॥१॥ मारविकारानवारयतारं तारस्वरेश्वरगीताचारं, क्षत्रियराजकुमारम् । स्फारफणावलिमण्डलधारं, कारं कारं विनयमपारं, वन्दे देवमुदारम् ॥२॥ ( युग्मम् ) दिवसपतिः प्रतिभयनिस्तारी, चन्द्रश्चारुकलाविस्तारी, मङ्गल उदयाकारी । किंच बुधः सुधयामुपकारी, सुरगुरुराम्यदोष निवारो । शुक्रो विक्रमकारी ॥३॥ कामितमसि (१) शनिराधत्ते, राहुरबाहुर्बलंबहु दत्ते, केतुः कीर्त्तिसुखाय | तेषां ये जगदीश ! भवन्तं, वामानन्दनमतिशयवन्तं, मनसि नयन्ति चिराय ॥४॥ ( युग्मम् ) चारुमहोदयरत्नकरण्डं भवभयसागरतरणतरण्डं, खण्डितपरपाखण्डम् | श्रीजयसागरकजमार्त्तण्डं, नत्वा वामासूनुमचण्डं, For Private And Personal Use Only नन्दितजूयमखण्डम् (१) ॥५॥ ॥ इति श्रीपार्श्वजिनस्तुतिः ॥ આ સ્તેાત્રના ત્રીજા—ચેાથા શ્લાકમાં નવગ્રહનાં નામે આપ્યાં છે. અને ચેાથા શ્લાકનું પહેલું ચરણુ અને છેલ્લા શ્લાકનું છેલ્લું ચરણુ સમજી શકાતું નથી.Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20