________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ वीराय नित्यं नमः ॥
कल
બીજનો સો પ્રકાશ
वर्ष ]
[ ११
ક્રમાંક ૧૦૭ श्रीजयसाग रोपाध्यायकृतं
श्रीनागद्रह - पार्श्वजिन - स्तोत्रम्
संग्राहक - पूज्य मुनिमहाराज श्रीकांतिसागरजी साहित्यालंकार
Acharya Shri Kailassagarsuri Gyanmandir
,
धर्ममहारथसारथसारं, सरससुकोमलवचनविचारं,
सुवित सलिलासारम् । सिद्धिवधूवक्षःस्थलहारं, केवलकमलालीलागाएं,
नागद्रहश्रृङ्गारम् ॥१॥
मारविकारानवारयतारं तारस्वरेश्वरगीताचारं,
क्षत्रियराजकुमारम् । स्फारफणावलिमण्डलधारं, कारं कारं विनयमपारं,
वन्दे देवमुदारम् ॥२॥ ( युग्मम् ) दिवसपतिः प्रतिभयनिस्तारी, चन्द्रश्चारुकलाविस्तारी, मङ्गल उदयाकारी । किंच बुधः सुधयामुपकारी, सुरगुरुराम्यदोष निवारो । शुक्रो विक्रमकारी ॥३॥ कामितमसि (१) शनिराधत्ते, राहुरबाहुर्बलंबहु दत्ते, केतुः कीर्त्तिसुखाय | तेषां ये जगदीश ! भवन्तं, वामानन्दनमतिशयवन्तं, मनसि नयन्ति चिराय ॥४॥ ( युग्मम् ) चारुमहोदयरत्नकरण्डं भवभयसागरतरणतरण्डं,
खण्डितपरपाखण्डम् |
श्रीजयसागरकजमार्त्तण्डं, नत्वा वामासूनुमचण्डं,
For Private And Personal Use Only
नन्दितजूयमखण्डम् (१) ॥५॥
॥ इति श्रीपार्श्वजिनस्तुतिः ॥
આ સ્તેાત્રના ત્રીજા—ચેાથા શ્લાકમાં નવગ્રહનાં નામે આપ્યાં છે. અને ચેાથા શ્લાકનું પહેલું ચરણુ અને છેલ્લા શ્લાકનું છેલ્લું ચરણુ સમજી શકાતું નથી.