Book Title: Jain_Satyaprakash 1942 05
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४०] શ્રી જૈન સત્ય પ્રકાશ [१५७ १६ शकितकिचतियतिशसि....... पाणिनीया यजि, भनि मधि छे तथा सहियजिभजिपवर्गात् ५-१-२९ यज्यम्, भज्यम् थाय छ. पाणिनीयमां तो याज्यम् भाग्यम् छ. ६७ कुप्यभियोध्यसिध्यतिध्यपुष्ययुग्यायसूर्य પાણિનીયથી નિણ શબ્દ અધિક છે તેથી नाम्नि ५-१-३९ मां ा समसावथा सियाय छे. ६८ दुपाम्स्यादपिचडवः ऋधि २०६ पाणिनीयथा अधिः छ. मही ५-१-११ अय॑म् याय, ५९५ पाशिनीयमा ऋडयम् थाय. अश्या अर्घ्य याय छ मेम माग भाने छ. १९ कृवृषिमृजिशंसिगुहिदु- . पाणिनीयथा गुहि, दुहि, जपि अधिा छ, हिमपो वा तेथी सही गुणम्-गोलम्, दुधम्-दागम्, जप्यम्-जाप्यम् थाय छे. पाशिनीयमा गोयम्, दोयम्, अप्यम् मे थायछे ७० नाम्युपान्त्यप्रीकृगृक्षःकः ५-१-५९ मी पाणिनीयथा गिरति अघि छ तथा गिरः थाय छे. ५५ पाणिनीयमा मूलविभु. नाद्विथी से सि थाय छे. ७१ धनुर्दण्डत्सरुलाङ्गला मही पाणिनीयथा दण्ड, सरु, ऋष्टि शष्टिंयष्टिशक्तिोमरघटाद। शम्ही अधिः छ, तेथी दण्डग्रहः, सरुग्रहः ऋष्टिग्रहः थाय छ. पाणिनीयमा कर्मण्यण 3-२-१ मे सूत्रथी अणू ४२ छे. ७२ रजःफलेमला ग्रहः ५-१-९८ मही रजोहिः, मलमहिः स मे पान નિયથી અધિક છે. ७३ देवघासादपः આ સૂત્ર પાણિનીયથી અધિક છે. પાણિનીયમાં तो देवापि, वातापि शनी समायो સિદ્ધિ કરે છે. ७४ संख्याहदिवाविभानिशा. प्रभाभाश्चित्रकर्षाचन्तानन्तकारवापरुर्धनुर्नान्दीलिपिलिविवलिभक्तिक्षे. मही क्षपाकरः, क्षयदाकरः, रजनिकरः, प्राङ्गाक्षपाक्षणदारजनि- दोषाकरः, दिनकरः, दिवसकरः, थाय छे. दोषादिनदिवसाट्टः ५.१.१०२ मा पाणिनीयथा अधिछे. ७५ क्षेमप्रियमभद्रात खाण ५-१-१०५, पाणिनीययो भन्द्र श६ मथि छ. ७६ पवित्रास्तिलातूदः ५.१.१२४ बहुस्तुदः । निीययी म६ि५ . For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44