Book Title: Jain_Satyaprakash 1942 05
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી તપાગચ્છ ગુર્નાવલી શ્રી સોમસુંદરસૂરિ-સ્તુતિ સંગ્રાહક તથા સંપાદક—શ્રીયુત મેહનલાલ દલીચંદ દેસાઈ ... B. A., LL. B. Advocate, ॥ १ ॥ ॥ २ ॥ ૧ શ્રીતપાગચ્છ ગુર્નાવલી वीरजिणेसरसीस, गोअमसामिय पय नमिअ । पंचम सोहमसामि, जंबू पभवानुकमि हुअ सिज्जंभवु सुअसारु, सिरि जसभद् सुभदकरो । जयउ सामि संभूअ-विजय भद्दबाह सुगुरो थूलभद मुणिराओ, राउतु अभिनवु सीहसरि । जिणि लीधउ जसवाओ, मोहनरेसर जाइ घरि अज्ज महागिरि सूरि, जिणि जिणकप्पह तुलण किअ । अज्ज सुहत्यि सुसूरि, संपइ निवु जिण बूझविअ कलि करालि दुकालि, जोगयणंगणि निज्ज बलि । लेवि संघ सुभ देसि, पूरि मणोहर फूलि - फलि ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥ १०९ देषिकाशिशपादीर्घसत्र- पाणिनीयमा 'देविकाशिशपादित्यवाद' श्रेयसस्तत्प्राप्तावाः ७-४--३ ७-3-१ सभा दित्यवाट २२० अपिछे. ११० भूशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमयादेः ७-४-७३ पाणिनीयमा प्राक्तमबादे नथी. नानावधारणे ७-४-७४ ११२ उतरडतमौ समानां श्री. मात्रणे भूत्री पाणिनीयमा नथी. भाषप्रश्ने ७-४-७६ ११३ पूर्वप्रथमावन्यतोऽतिशये७-१-७७ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44