Book Title: Jain Samaj ka Rhas Kyo
Author(s): Ayodhyaprasad Goyaliya
Publisher: Hindi Vidyamandir Dehli
View full book text
________________
जैन-समाजका हास क्यों ?
२६
तस्थुः स्तंभानुपाश्रित्य बहुवेषा यथायथम् ॥३॥ . विद्युद्वेगोपि गौरीणां विद्यानां स्तममाश्रितः। कृतपजास्थितः श्रीमान्स्वनिकायपरिष्कृतः ॥४॥ पृष्टया वसुदेवेन ततो मदनवेगया । विद्याधरनिकायास्ते यथास्त्रमिति कीर्तिताः ॥५॥
अमी विद्याधरा ह्यार्याः समासेन समीरितः । मातंगानामपि स्वामिनिकायान् श्रृणु वच्मि ते ॥१४॥ नीलांबुदचयश्यामा नीलांबरवरस्रजः। अमी मातंगनामानो मातंगस्तंभसंगताः ।।१५।। श्मशानास्थिकृत्तोत्तंसा भस्मरेणुविधूसराः । श्मशाननिलयास्त्वेते श्माशानस्तंभमाश्रिताः ॥१६॥ नीलवैड्र्यवर्णानि धारयंत्यंबराणि ये । पाण्डुरस्तंभमेत्यामी स्थिताः पाण्डुकखेचराः ॥१७॥ कृष्णाजिनधरास्त्वते कृष्णचर्माम्बरस्रजः। कानीलस्तंभमध्येत्य स्थिताः कालश्वपाकिनः ॥१८॥ पिंगलैर्मर्वजैर्युक्तास्तप्तकांचनभषणाः । श्वपाकिनां च विद्यानां श्रिताःस्तंभ श्वपाकिनः ।।१।। पत्रपर्णाशुकच्छन-विचित्रमुकुटस्रजः। पार्वतेया इति ख्याता पार्वतंभमाश्रिताः॥२०॥ वंशीपत्रकृतोत्तंसाः सर्वर्तुकुसुमस्रजः। पंशस्तंभाश्रिताश्चैते खेटा वंशालया मताः ॥२१॥

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46