Book Title: Jain Ramayanam Author(s): Hemchandracharya, Jagganath Shukla Publisher: Dhanpatsinh Bahaddur View full book textPage 5
________________ अथ रामायणम् । 3 अथं श्रीसुव्रतखामी जिनेन्द्रस्यां जनद्युतेः .।. हरिवंशम्टगाङ्कख तीर्थं सञ्जातजन्मनः ॥१॥ बलदेवस्य पद्मस्य विष्णोर्नारायणस्य च । प्रतिविष्णो रावणस्य चरितं परिकीर्त्यते ॥२॥ अस्त्यस्य जम्बद्दीपस्य दक्षिणे भरते पुरी । नाम्ना ख्याता विनीतेति शिरोमणिरिवावने ॥ ३ ॥ श्रस्यामिवाकुवंशस्य विततच्छवसन्निभः । विश्वसन्तापहरणश्चक्रम्टत्स गरोऽजनि ॥ ४ ॥ से।परेऽद्युःसमम्भपैर्वाह्याल्यां वाहकेलये । एक कलमा ययौ सर्व्वकलानिधिः ॥ ५ ॥ तत्र विक्रमयामास चतुरन्तं तुरङ्गमम् । उत्तरोत्तरधारा मुक्रमेयारोपयच्च सः ॥ ६॥ श्रारूढः पञ्चमीधारामुत्पपात नभस्तले । वल्गादिसंज्ञानभिज्ञी भूताभूतैरिवाश्रितः ॥ ७॥ सगरं सोऽपहत्यावरूप व राक्षसः । महारण्ये प्रचिक्षेप कालाक्षेपेण रंहसा ॥८॥ १ 1Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 388