Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 10
________________ रामायणम् । विदेशे हादशाब्दानि स्थित्वोपार्यमिहद्दनम् । पाययौ भावनः श्रेष्टी तस्थौ च नगराइहिः ॥४६॥ तन मुक्त्वा पुरीवारं मेकाक्यपि हि भावनः । निश्याययो निजे समन्यत्कण्ठाहिवलीयसी॥५॥ प्रविशत् हरिदासेन चौरोऽसावितिशङ्कया। निहतः खगघातेन विमर्षः काल्पमेधसाम् ॥५१॥ खस्य व्यापादकं ज्ञात्वा तदानीमपिमावनः । तत्कालकलितद्देवः कामधर्ममुपाययौ ॥५२॥ स ज्ञात्वा पितरं पश्चात्पश्चात्तापकदर्धितः । चकार प्रेत कार्याणि सयल्य स्तेन कर्मणा ॥५३॥ विभेदे हरिदापि गते काले क्रियत्यपि । दुःखदान् दावपतितोगमतुः कतिचिङ्गवान् ॥५४॥ किञ्चिच सुकतं कृत्वा जीवोऽमद्भावनख तु । पूर्ण मेघो हरिर्दासजी वखासोत सुलोचनः ॥५५॥ इति प्रागजन्मसंसिद्धं पूर्ण मेघसने वयोः । वैरं प्राणान्तिक राजनैहिकं त्वानुषङ्गिकम् ॥५६॥ भयोपि सगरोष्टच्छ सम्बन्धोनियोर्मियः । को वैरहेतुः स्नेहस्य सहस्राक्षे कुतो ममः ॥५॥ खाम्य चे दानशीलत्वं परिव्राट् रम्भिकामियः । प्राम्भव भूस्तथा भतां शिष्यौ शश्यावलीविमौ ५८॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 388