Book Title: Jain Ramayanam Author(s): Hemchandracharya, Jagganath Shukla Publisher: Dhanpatsinh Bahaddur View full book textPage 9
________________ रामायणम् । अथ साकेत नगरोंद्याने जितजिनेश्वरः। .. भगवान् समवासाषीत्सेव्यमानः मुरासुरैः ॥३६॥ वास वादिषु देवेषु सगरादिषु राजसु । आसीनेषु यथा स्थानं विदधौ देशनां विभुः ॥४०॥ तदा च वैताब्यगिरौ पर्णमेघ सहख हक् ।। स्मरन पिटबधं क्रहोऽवधीताचवोरगम् ॥४१॥ पर्णमेघात्मजस्तस्मान्नष्टोऽघ धनवाहनः । तवा जगाम समव सरण शरणेष्वया ॥४२॥ सनिः प्रदक्षिणीकृत्य भगवन्तं प्रणम्य च । उपपादमुपाविच द्रुपक्षमिवाध्वगः ॥४३॥ तस्यानुपदमेवाघ सहसाक्षदुदायधः । श्रागात्म मवसरणेऽपश्यच्च धनवाहनम् ॥४४॥ प्रशान्तकापस्त्यता स्वीःप्रभावात्परमेशि तुः । नत्वा प्रदक्षिणापूर्व यथा स्थातुमुपाविशत् ॥४५॥ सदरश्च क्रमदथ पप्रच्छपरमेश्वरम्। . किं वैरकारणं खामिन् पर्णमेघमुनेत्रयोः ॥४६॥ आचख्यौ भगवानेव मादित्याते पुरे पुरा। अभवनावनोनामद्रव्यकोटीश्वरो वणिक् ॥४७॥ वसूनाईरिदासस्य साययित्वा खिलं धनम् । देशान्तरं वणिज्यायै जगाम श्रेष्टिभावनः ॥४८॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 388