Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 13
________________ रामायणम् । समहारक्षसे राज्य सुधीर्दत्वा वस्तूनवे । अजितखामिपादान्ते परिदृज्य ययौ शिवम् ॥८०॥ महारक्षा अभि चिरं राज्यं भुक्त्वा खनन्दने । देव रक्षसि संस्थाप्य प्रव्रजाच ययौ शिवम् ॥८२॥ रक्षो द्वीपाधिपेष्वेऽवम संख्येषु गतेषु तु । श्रेयांस तीर्थे मत्कीर्त्तिधवला राक्षसेश्वरः ॥ तदा च वैताढ्यगिरौ पुरे मेघपुराभिधे । विद्याधरनरेन्द्रो मदतीन्द्रो नामविश्रुतः ॥८३॥ श्रीमत्यां तस्य कान्तायां श्रीकण्ठोनाम नन्दनः । देवीति नाम्ना दुहिता चाभूहे बीवरूपतः ॥ ८४॥ विद्याधरेन्द्र स्तां पुष्पोत्तरे। रत्नपुरेश्वरः । सनाः पश्चोत्तरस्यार्थे ययाचे चारुलेोचनाम् ॥८५॥ गुणिने श्रीमतेप्यस्मैतामतोन्द्रो ददौ नहि । ददौ कीर्त्तिधवलाय किन्तु दैवनियोगतः ॥ ८६॥ तां कीर्त्तिधवले ढान्तु श्रुत्वा पुष्पोत्तरो नृपः । वैरायते स्मातींद्रेण श्रीकण्ठे न च मानदः ॥८७॥ श्रीकण्ठे नै कन्द्रामै रे। र्निवृत्तेन व्यच्यत । पुष्णेत्तरस्य दुहिता पद्मा पद्म वरूपतः ॥८८॥ मनाभवविकाराब्धि समुल्लासन दुर्दिनम् । अन्योन्यमनुरागेो भत्सद्यः श्रीकण्ठ पद्मयेोः॥८६॥ २ ६

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 388