Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur
View full book text
________________
रामायणम् । राक्षसहीप इत्यस्ति सर्वदीपशिरोमणि । तदन्तरे त्रिकूटार्द्रिभूमिनाभो सुमेरुवत् ॥७॥ महर्डिवलयाकारो योजनानि नवोन्नतः ।। पञ्चायतं योजनानि विस्तीर्णोऽस्थतिदुर्गमः ॥७॥ तस्योपरिष्टान् सौ वर्णप्राकारागृह तोरणा । .. मया लङ्कोतिनाम्ना पर धुनर्वास्तिकारिता ॥७२॥ पद्योजनानि ममध्य मतिक्रम्य चिरन्तनी। शुद्धस्फटिकवप्राङ्का नानारत्नमलालया ॥७३॥ सपादयोजनशतं प्रमाणाप्रवरापुरी। मम पाताललङ्कति विद्यते चातिदुर्गमा ॥७॥ पुरोहयमिदं वत्मादत्तत्वं नपतिर्भव। भवत्वाद्येवते तीर्थनाथदर्शन जं फलम् ॥१५॥ इत्यु वा राक्षसपतिर्माणिक्यैनवसिः कृतम् । ददौ तस्मै महाहारं सद्योविद्याच राक्षसीम्॥७६॥ भगवन्त नमस्कत्य तदैव धनवाहनः । प्रांगत्य राक्षसहीप राजाभल्लङ्कयो स्तयोः ॥७७॥ राक्षसहीपराज्येन राक्षस्याविद्ययापि च । तदादि तस्य वंशोपि ययौ राक्षसवंश ताम् ॥७८॥ विसूनिता मित्र बलः सुनामेवैकविक्रमः । व्यधत्त लङ्कयोराज्यं सुचिरं धनवाहनः ॥७॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 388