Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 6
________________ रामायणम्। वल्गां सामर्षमाकृष्योरुभ्याञ्चाक्रम्य पार्श्वयोः । दधार सगरोऽश्चन्तं उपां दत्वोत्ततारच ॥६॥ विधुरखरगः सेोपि पपात शिवीतले । पृथ्वीनाथोपि पादाभ्यामेवगन्त प्रचक्रमे ॥१०॥ यात्किञ्चिद्ययौ तावद्ददर्शोकं महासरः । चादित्यकरपर्यस्ता सभष्टानिकचन्द्रिकाम् ॥११॥ तत्र थमापनोदाय सनौ वन्य व दिपः। खाटु खच्छ पद्मगन्धि शीतञ्च सपयःपया ॥१२॥ निर्ययौ सरसस्तम्मात्मतास्थो तीरसोननि । ददर्श चैकां युवतिजलदेवीमिवाऽग्रतः ॥१२॥ तां नवाम्भोजवदनां नीलोत्पलविलोचनाम् । तरङ्गायित लावण्य जलाञ्चक्रयुगतनी॥१४॥ मेरकोकनदेाहाम पाणिपादमनोरमाम् । शरीरिणी सरो लक्ष्मी स पश्यन्नित्यचिन्तयत ॥१५॥ अमराः किं ख्यन्तरी किं किमायौ नागकन्यका। विद्याधरी चा किमियं न सामान्येशीमवेत ॥१६॥ न तथा हृदयानन्दं करोति सरसी जलम् । यथा दर्शन मे तस्याः सुधाष्टिसहेादरम् ॥१७॥ तथापि ददृशे राजा राजीवदलचक्षुषा । ततः सञ्चरितेनेवाऽनुरागेण तदैव हि ॥१८॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 388