Book Title: Jain Ramayanam Author(s): Hemchandracharya, Jagganath Shukla Publisher: Dhanpatsinh Bahaddur View full book textPage 3
________________ श्रीजिनाय नमः ।। पुरे वालू चराख्थे च मुर्शिदावादसन्निधौ। अासन्दूगरगोत्रीयाः मोदरामातरस्त्रयः ।। उमाबालेति विख्याता स्वधर्मनिरताः सदा । वुधसिंहाभिधवेषां वेष्टा श्रेष्ठत होगः ॥२६ ...... मध्यमो नथमल्नामा यवीयान रणसिंहकः । बुधसिंहाभिधस्यासौजन्मपौष्यां विधोतिथौ ।। दीपरामाधिचन्द्राब्द दिलक्षाधिपतेरथ । कौशेयविद्र्मयोः स व्यवसायं तदाऽकरोत् ।४। सोऽगाच्चापुनरावाप्तिं बुधसिंहस्तु जन्मनः।रन्धरामगजरूपाख्ये बर्षे विषय निपहः ।५। बधसिंहाभिधस्यास्तां पुत्रौ परमधार्मिकौ । . वाहादुरसिंहको ज्येष्ठः प्रतापसिंहः कनिष्ठकः ।। ययोः प्रतापस्वद्यापि प्रचकास्ति दिगन्तरम् । प्रतापश्च तयोर्मध्ये तपनो ऽभूदृद्धितीयकः ।। तस्याप्यास्ता मुभौ सून ज्येष्ठो लक्ष्मीपतिस्तयोः । प्रासीत् कनिष्ठो धनपति हीचशील गुणान्वितौ ।। नाम्ना धनपति सिंहो यः सूनुस्तस्य महीयसः । प्रतापसिंहाख्यस्य लघु र्धार्मिकः शीलसंयुतः ।।।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 388