Book Title: Jain Gruhastha ki Shodashsanskar Vidhi
Author(s): Vardhmansuri, Sagarmal Jain
Publisher: Prachya Vidyapith Shajapur

View full book text
Previous | Next

Page 147
________________ षोडश संस्कार आचार दिनकर - 117 देवन्द्रैः कृतकेवले जिनपतौ सानन्द भक्त्यागतैः सन्देहव्यपरोपणक्षमशुभव्याख्यान- बुद्धाशयैः । आमोदान्वितपारिजात कुसुमैर्यत्स्वामिपादाग्रतो मुक्तः स प्रतनोतु चिन्मयहृदां भद्राणि पुष्पांजलिः ।।3।।" इन तीनो छंदों के द्वारा तीन पुष्पांजलि दे। पुनः निम्न छंद बोले - "लावण्यपुण्यांगभृतोऽर्हतो यस्तदृष्टिभावं सहसैव धत्ते। सविश्वभर्तुर्लवणावतारो गर्भावतारं सुधियां विहन्तु ।।2।। लावण्यैक निधेर्विश्व भर्तुस्तवृद्धि हेतु कृत् । लवणोत्तारणं कुर्याद्भवसागरतारणम् ।।2।।" इन दो छंदों के द्वारा दो बार लवण (नमक) उतारे अर्थात् नजर उतारे। पुन: निम्न छंद बोले - "साक्षारतां सदासक्तां निहन्तुमिव सोद्यमः। लवणाब्धिलवणांबुमिषाते सेवते पदौ।।" यह छंद बोलकर लवण मिश्रित पानी से नजर उतारे। पुनः निम्न छंद का उच्चारण करे - "भुवनजन पवित्रिता प्रमोद प्रणयनजीवनकारणं गरीयः । जलमविकलमस्तु तीर्थनाथक्रमसंस्पर्शि सुखावहं जनानाम् ।।" इस छंद द्वारा मात्र जल का सिंचन करे एवं निम्न मंत्र बोलकर आरती उतारे - "सप्तभीतिः विघातार्ह सप्तव्यसननाशकृत्। यत्सप्तनरकद्वारसप्ताररि(ति)तुलाम्गतम् ।1। साप्तांगराज्यफलदानकृत प्रमोदं सत्सप्ततत्त्वविदनन्तकृतप्रबोधम् । तच्छक्रहस्तधृतसंगतसप्तदीपमारात्रिकं भवतु सप्तमसद्गुणाय।।" आरती उतारने के पश्चात् निम्न चार श्लोक बोले - "विश्वत्रयभवै वैः सदैवासुरमानवैः। चिन्मंगलं श्री जिनेन्द्रात्प्रार्थनीयं दिनेदिने।।1।। यन्मंगलं भगवतः प्रथमार्हतः श्री संयोजनैः प्रतिबभूव विवाह काले। सर्वासुरासुरवधूमुखगीयमानं सप्तर्षिभिश्च सुमनोभिरूदीर्यमाणं ।।2 || दास्यं गतेषु सकलेषु सुरासुरेषु राज्येऽर्हतः प्रथमसृष्टिकृतो यदासीत्। सन्मंगल मिथुनपाणिग तीर्थवारि पादाभिषेक विधिनात्युपचीयमानम् ।।3।। यविश्वाधिपतेः समस्ततनुभृत्संसारनिस्तारणे तीर्थे, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172