Book Title: Jain Dharm Prakash 1957 Pustak 073 Ank 11
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra 00000000000000000000000000000000000000000000 www.kobatirth.org GCOGGCO श्री महावीरप्रार्थनाशतकम् कर्ता - स्व. पंडित हरगोविंददास त्रिकमदान ठ (<) मृत्स्नायां देव! कृनायामृद्धौ वा चक्रवर्तिनः । अध्यात्मभावनालीनः समतां चिन्तयान्यहम् ||८|| शीते कम्पकरे रुद्रे, रौद्रे वा देहदाह के | दुर्धारासूत धारासु धारये समतामहम् सुन्दर्याः सुकुमारांग्यास्तन्व्या आलिंगने स्त्रियाः । स्पर्शे वाग्निशिखाया मे मा स्म भूत् समदाहा ॥१६॥ परसे रसनामिष्टे, मिठे स्वादुनि भोजने । सुदीर्घ लंघने वेश, साभ्यं सात्म्यमुपैतु ने ॥ ९१|| नानाविधे सुगन्धेवा, दुर्गन्धे मृतकस्य वा । मनो विपरिणामो मे, मा स्म भूद् देव ! जातुचित् ॥९२॥ सौन्दर्यमकद दृगमन्दानन्ददायकम् । दृष्टिक्लेशि कुरूपं वा व्याहन्तु समतां न ने ॥९३॥ सुकण्ठानिःसृते कर्णप्रिये सुललिते स्वरे । शब्दे श्रुतिकटौ वा मे, समस्तात् सर्वदा मतः ॥९४॥ सर्वत्र सर्वदा सर्वावस्थास्वखिले वस्तुषु । अस्तु मे समतामग्नं ममतारहितं मनः देवैवं सर्वथा साम्यमध्यात्मानन्दकारणम् । सद्यः प्रसद्य मे देहि, प्रार्थना नापरा मन ॥९६॥ धन्यास्ते जन्मिनो वाप्य, ये दुरापां कृपां तत्र स्फीतां साम्यसुवां पीता, अजरामरताश्रिताः ||१७|| कदा सुदिवसास्ते मे, भविष्यतीश ! येष्वहम् । त्वद्गुणश्रवणध्यानानुविधानादितत्परः 42911 For Private And Personal Use Only ॥९५॥ ॥ ॥९८॥ Acharya Shri Kailassagarsuri Gyanmandir लब्धत्वत्करुणाज्योत्स्नः, पीत साम्यसुधारसः । विध्यात पूर्वदैवीर्णकर्मपावकसंचयः ©0605090000000 (1४1) 9900000000000 ॥९९॥ 20000000000000000000000000000000000000000000

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20