________________
Shri Mahavir Jain Aradhana Kendra
00000000000000000000000000000000000000000000
www.kobatirth.org
GCOGGCO श्री महावीरप्रार्थनाशतकम्
कर्ता - स्व. पंडित हरगोविंददास त्रिकमदान ठ
(<)
मृत्स्नायां देव! कृनायामृद्धौ वा चक्रवर्तिनः । अध्यात्मभावनालीनः समतां चिन्तयान्यहम् ||८|| शीते कम्पकरे रुद्रे, रौद्रे वा देहदाह के | दुर्धारासूत धारासु धारये समतामहम् सुन्दर्याः सुकुमारांग्यास्तन्व्या आलिंगने स्त्रियाः । स्पर्शे वाग्निशिखाया मे मा स्म भूत् समदाहा ॥१६॥ परसे रसनामिष्टे, मिठे स्वादुनि भोजने । सुदीर्घ लंघने वेश, साभ्यं सात्म्यमुपैतु ने ॥ ९१|| नानाविधे सुगन्धेवा, दुर्गन्धे मृतकस्य वा ।
मनो विपरिणामो मे, मा स्म भूद् देव ! जातुचित् ॥९२॥ सौन्दर्यमकद
दृगमन्दानन्ददायकम् ।
दृष्टिक्लेशि कुरूपं वा व्याहन्तु समतां न ने ॥९३॥ सुकण्ठानिःसृते कर्णप्रिये सुललिते स्वरे । शब्दे श्रुतिकटौ वा मे, समस्तात् सर्वदा मतः ॥९४॥ सर्वत्र सर्वदा सर्वावस्थास्वखिले वस्तुषु । अस्तु मे समतामग्नं ममतारहितं मनः देवैवं सर्वथा साम्यमध्यात्मानन्दकारणम् । सद्यः प्रसद्य मे देहि, प्रार्थना नापरा मन ॥९६॥ धन्यास्ते जन्मिनो वाप्य, ये दुरापां कृपां तत्र स्फीतां साम्यसुवां पीता, अजरामरताश्रिताः ||१७|| कदा सुदिवसास्ते मे, भविष्यतीश ! येष्वहम् । त्वद्गुणश्रवणध्यानानुविधानादितत्परः
42911
For Private And Personal Use Only
॥९५॥ ॥
॥९८॥
Acharya Shri Kailassagarsuri Gyanmandir
लब्धत्वत्करुणाज्योत्स्नः, पीत साम्यसुधारसः । विध्यात पूर्वदैवीर्णकर्मपावकसंचयः
©0605090000000 (1४1) 9900000000000
॥९९॥
20000000000000000000000000000000000000000000