Book Title: Jain Dharm Prakash 1912 Pustak 028 Ank 11 Author(s): Jain Dharm Prasarak Sabha Publisher: Jain Dharm Prasarak Sabha View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैन धर्म प्रकाश. तत्र च गृहस्थैः सजिः परिहर्तव्योऽकट्याण मित्रयोगः, सेवितव्यानि कल्याणमित्राणि, न बड्वनीयोचित स्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसंहतिः, नवितव्यमेतत्तत्रैः, प्रवर्तितव्यं दानादौ, कर्तव्योदौरपूजा जगवतां, निरूपणीयः साधु विशेषः, श्रोतव्यं विधिना धर्मशास्त्रं, नावनीयं महायत्नेन, अनुष्टेयस्तदर्थो विधानेन, अवलम्बनीयं धैर्य, पालोचनयायतिः, अवलोकनीयो मृत्युः, नवितव्यं परलोकप्रधानः, सेवितव्यो गुरुजनः, कर्तव्यं योगपट्टदर्शनं, स्थापनीयं तद्रूपादि मानसे, निरूपयितव्या धारणा, परिहर्तव्यो विक्षेपमार्गः, प्रयतितव्यं योगशुधौ, कारयितव्यं जगवद्जुवन बिम्बादिकं, लेखनीयं नुवनेशवचनं, कर्तव्यो मङ्गलजपः, प्रतिपत्तव्यं चतुःशरणं, गर्हितव्यानि मुष्कृतानि, अनुमोदयितव्यं कुशवं, पूजनीया मंत्रदेवताः, श्रोतव्यानि सच्चेष्टितानि नावनीयमौदार्य, वर्तितव्यमुत्तमझातन, ततो चविष्यति नवतां साबुधर्मानुष्ठाननाजनता ॥ ... उपमितिनवप्रपञ्चा कथा. પુસ્તક ૨૯ મું, માધ. સં. ૧૯૬૯. શાકે ૧૮૩૪.' અંક ૧૧ મે, जे अँह नमस्तत्वज्ञाय. शतक. समश्लोकी. (खेम-१७ म शाहु.) (२अनुसधान पृट २८७ थी.) ३! ३ ! तमसमान सासनयनो! (41२ वापर, viधी टी-लाख-भीम-२५५२ प्र५'नु शान मे यय-२भ्य हा ५९५ ये आये. छते. मिनी ! જુએ કામથી વિદ્વલીભૂત જને! હા મૂઢતા કોમી,ની, ૭૫ For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37