Book Title: Ilatiputra Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 3
________________ Levera इलाती चरित्रं // श्रीजिनाय नमः। // श्रीचारित्रविजयगुरुभ्यो नमः // . // अथ श्रीइलातीपुत्रचरित्रंप्रारभ्यते // (द्वितीयावृत्तिः) (कर्ता-श्रीशुभशीलगणी) छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा ) __ अनित्यत्वादिकां शुद्धां / भावनां स्मरता हृदि // इलातीतनयस्येव / पुंसा मुक्तिरवाप्यते // 1 // की इहैव जंबूद्वीपे भारते क्षेत्रे इलाभूषणा इलावर्धनाख्या पुरीबभूव. तत्र नराधिपशतसेव्योन्यायाध्वना राhी ज्यं पालयन् जितशत्रुनामा राजाभृत्. तत्रैको व्यापारिशिरोमणिरिभ्यनामाश्रेष्ठी वसतिस्म. तस्य च शी लादिगुणगणधारिणी धारिण्यभिधा भार्यासीत्, संसारसुखानि भुंजानयोरपि तयोः किंचिदपत्यं नाभृत्, तेन च तो दंपती निजमनसोर्दुःखं मन्यमानावास्तां; अथान्येद्यस्ताभ्यां श्रीजिनाधिष्ठायिकाया इलादे. SRISARDARSRDASDDSSS - - 0000000000 eAvecveceVEV

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14