Book Title: Ilatiputra Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 7
________________ ॐ इलाती चरित्रं R // 5 // # तुकामो जातोऽस्ति. इत्युक्त्वा लब्धपारितोषिकास्ते तु ततश्चलिता निजस्थाने ययुः. ततः श्रेष्ठी पश्चा| त्तापं कुर्वन् निजपुत्रप्रति जगाद, भो पुत्र ! त्वं कुलीनः वणिक् पुत्रोऽसि, इमां चाकुलीनां नटकन्यां प-H रिणेतु कथमीहसे ? अहं ने रूपलावण्यादिगुणगणोपेता भूरिशो वणिक् कन्याः परिणाययिष्ये, एवंविधा| नि पितुर्वचनानि श्रुत्वा स इलातीपुत्रोऽभाषत, हे तात ! अहमेतत् सर्वमपि जानामि, यन्नटकन्यापरिणयनं मे वणिक्श्रेष्ठि पुत्रस्य केवलमयोग्यमेवास्ति, परं किं करोमि ? मदीयं मनस्तस्यामेव नटकन्याया मासक्तीभृतं वर्तते. यतः-यत्र यस्य मनः सक्तं / शर्म तत्र स मान्यते / मृद्विकां करभस्त्यक्त्वा / स्तुहीमेवात्ति भावतः // 1 // एवंविधं निजपुत्रवचोनिशम्य पश्चात्तापपरः स श्रेष्ठी दध्यो, अरेरे ! मया स्व| यमेवाविचारितं कार्य कृतं, यदस्य तेषां दुर्ललितानां कुसंगतिः कारिता, तम्याश्च स कुसंगत्या एवंविधं कटुफलं प्रादुर्मूतं. अथायं केनाप्युपायेने तो दुराग्रहान्निवारयितुमशक्योऽस्ति. निषिधश्च स तदासक्तचि-3 तः चेदात्महत्यां करिष्यति, तदा मे का गतिर्भाविनी ? इतो व्याघ्र इतस्तटी इति न्यायो मम समापतितोऽस्ति. इत्यादि ध्यात्वा विषण्णीभूतः स श्रेष्ठी तंलंखिकं नटपेटकस्वामिनमाकार्य कथयामास. भो ex-C% EGARDED 95-5

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14