Book Title: Ilatiputra Charitram Author(s): Shubhshil Gani Publisher: Hiralal Hansraj Pandit View full book textPage 8
________________ . इलाती Pal लंखिक ! त्वं मदीयपुत्राय त्वदीयां कन्यां देहि ? तत् श्रुत्वा स लंखिकः स्पष्टमभाषिष्ट, भो श्रेष्ठिन् ! चे. हि त्वदीयपुत्रस्य मदीयामिमां पुत्री परिणेतुमिच्छा वर्तते, तदायस्मदीयपेटके समायातु, अस्माभिः सह चरित्रं भोजनादि कुर्वन् , नटकलाभ्यासं च कुर्वन् , स सुखेन निजकालं गमयतु. अहमपि च तं नटकलाकुशलतया धनमर्जयं तं विज्ञाय सुखेनैवैनां मदीयां कन्यां तस्मै दास्यामि, अथ तत् श्रुत्वा खिन्नाऽपि स श्रेष्ठी निजतनयात्मघातभीतः सन् नटोक्तं सर्वमपि स्वीचकार. अथ तं नटं विसय॑ स श्रेष्ठी पुनरपि / | निजसुतपाद्यं गत्वा तं प्रतिबोधयामास, परं तस्यां नटतनयायामासक्तेनेलातीपुत्रेण निजाग्रहो न परित्य। क्तः, एवं जनकोपदेशमवमन्य स विषयाभिलाषया द्रुतं तत्र लंखिकनटपेटके गतः. तदा तेन नटेनापि / तस्मै प्राक्त, भो इलातीपुत्र! यदि त्वमस्मदीयां नृत्यकलां शिक्ष्यसि, तदा तुभ्यमेनां कन्यां दास्यामः. 6 एवं लंखिकादिष्टोऽसौकामार्थीपरमानंदेन नृत्यकलाभ्यासं कर्तु लग्नः, यतः कामाशुत्रैः स्वांत-कुंभे जर्ज रिते सति // स्तोकमप्युपदेशांभः / क्षिप्तं संतिष्टते कथं // 1 // अपसर सखे दूरादस्मात् कटाक्ष विपाननात् / प्रकृतिविषमा घोषित्साद्विलासफणाभृतः // इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधै-श्व RECXGPऊPage Navigation
1 ... 6 7 8 9 10 11 12 13 14