Book Title: Ilatiputra Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 10
________________ इलाती मुल // 8 // पुत्र ! त्वं वंशोपरिविलजीनो नृत्यं कुरु ? एवं नृपादिष्टः स वंशोपरिस्थितस्तथा नृत्यं चकार, यथा राजा. दयः सर्वेऽपि लोका निजहृदयेषु भृशमाश्चयं प्राप्ताः. पुनस्तेन क्रूरहृदयेन राज्ञा प्रोकं त्वमथाकाशे नि. चरित्रं चरित्र || राधारो भृत्वा नृत्यं कुरु? तत् श्रुत्वा तेनेलातिपुत्रेणापि तथैवं विहितं. अथैव नृत्यं कुर्वतोऽपि तस्येलाती॥ 8 // पुत्रस्य मरणमजातं विलोक्य नृपो निजकुटिलाशयेन तस्य पावेवास्रयमेवमेव निराधारं नृत्यं कारया मास. अथ चतुर्थवारके नृपादेशेन वंशोपरि चटिन इलातीपत्रस्तं नृपं निजप्रियायामासक्तमानसं निज मारणाभिलाषं च कुर्वतं स्वबुध्ध्या विज्ञाय चिंतयामास, अहो ! विषयवैषम्यं धिक् ! अयं राजापि मद A नबाणविद्धो नीचकुलोत्पन्नायामप्यस्यां नव्यामासक्तो जातोऽस्ति, ततश्च मां मारयितुं पुनः पुनर्नृत्यं का रयति. अरेरे! स्वर्गीयदेवांगनोपमे सत्यपि निजांतःपुरे कामविह्वलोऽयं नप एतस्यामेगसक्तो जातः, धिगस्तु कामविकारं. यत-सस्वाधीनेऽपि कलत्रे / नीचः परदारलंपटे भवति // संपूर्णेऽपि तटाके / काकः कुंभोदकं पिबति // 1 // अरेरे ! मया मातापित्रोर्वचनमुल्लंध्यैनंविधमकार्य कृतं, निर्मलेऽपि कुले केवलं विषयसुखवांछया कलंको दत्तः, अतो मां धिगस्तु, एवंविधा विषयासक्तिर्मयात्रैव दुःखपरिणामरूपाऽनु -%ASSESCRecxeKOS 56

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14