Book Title: Ilatiputra Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
View full book text
________________ इलाती तो देवलोकाच्च्युत इलावर्धने पुरेऽहं श्रेष्टिपुत्रो जातः स मोहिनीजीवोऽपि स्वर्गाच्च्युत्वा पूर्वभवे जा तिमदकरणान्नटकुले पुत्रीत्वेन समुत्पन्ना. अथ पूर्वभवसंवंधेनास्मिन् भवेऽपि मम तस्यां भूरितरः स्नेहा | चरित्रं lal // 11 // हा जातः, तत् श्रुत्वा वैराग्यवासितहृदयास्ते नृपनटात्मजादयः सर्वेऽपि जैनधर्म प्रतिपेदिरे. क्रमेण ते सर्वे- 11 // 11 // | ऽपि दीक्षां गृहीत्वा तीव्रतपोऽग्निना कर्मेधनानि प्रज्वाल्य संप्राप्तकेवलज्ञाना मुक्तिं ययुः, // इति श्रीइलातीपुत्रचरित्रं समाप्तम् // श्रीरस्तु // आ चरित्रनी बीजी आवृत्ति श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमांथी उद्धरोने तेनी / मूलभाषामां बनता प्रयासे सुधारो वधारो करी जामनगरनिवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयने माटे पोताना श्रीजैनभास्करोदय प्रेसमां छापीने प्रसिद्ध कयु. . // समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् // ॐॐॐॐॐ CACACAREऊन

Page Navigation
1 ... 11 12 13 14