SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Levera इलाती चरित्रं // श्रीजिनाय नमः। // श्रीचारित्रविजयगुरुभ्यो नमः // . // अथ श्रीइलातीपुत्रचरित्रंप्रारभ्यते // (द्वितीयावृत्तिः) (कर्ता-श्रीशुभशीलगणी) छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा ) __ अनित्यत्वादिकां शुद्धां / भावनां स्मरता हृदि // इलातीतनयस्येव / पुंसा मुक्तिरवाप्यते // 1 // की इहैव जंबूद्वीपे भारते क्षेत्रे इलाभूषणा इलावर्धनाख्या पुरीबभूव. तत्र नराधिपशतसेव्योन्यायाध्वना राhी ज्यं पालयन् जितशत्रुनामा राजाभृत्. तत्रैको व्यापारिशिरोमणिरिभ्यनामाश्रेष्ठी वसतिस्म. तस्य च शी लादिगुणगणधारिणी धारिण्यभिधा भार्यासीत्, संसारसुखानि भुंजानयोरपि तयोः किंचिदपत्यं नाभृत्, तेन च तो दंपती निजमनसोर्दुःखं मन्यमानावास्तां; अथान्येद्यस्ताभ्यां श्रीजिनाधिष्ठायिकाया इलादे. SRISARDARSRDASDDSSS - - 0000000000 eAvecveceVEV
SR No.600411
Book TitleIlatiputra Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1934
Total Pages14
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy