Book Title: Ilatiputra Charitram Author(s): Shubhshil Gani Publisher: Hiralal Hansraj Pandit View full book textPage 4
________________ इलाती चरित्रं % 3D lal व्याः पुत्रप्राप्त्यर्थमाराधनं कृतं, प्रोक्तं च यद्यावयोः पुत्रो भविष्यति तदा भवत्यानामांकितं तस्य पुत्र स्याभिधानं करिष्यावः अथैवं धर्मध्यानपरयोस्तयोः क्रमात पुत्रो जातः, तदो तस्य महताडंबरेण ज न्मोत्सवं विधाय प्रतिपन्नवचनानुसारेण ताभ्यां तस्य सुतस्य "इलातिपुत्र” इति नाम विहितं. अथैवं // // धात्रीभिर्लाल्यमानोऽसौ क्रमेण वृष्टिं प्राप्नुवन्नष्ट. वार्षिको जातः ततोऽसौ पितृभ्यां कलाभ्यासार्थ पाठ 6 शालायामाचार्यसन्निधौ मुक्तः, तत्रासो प्रयासंविनैव सकलकलाभ्यासपूर्वकं विषमाण्यपि शास्त्राणि सूक त्राथैः सहाभ्यस्तवान्, अथ स यौवनं प्राप्तोऽपि सकलविषयेभ्यः पराङ्मुखीभूय विशेषतस्तरुणीभ्यो म नागपि निजमनो न दत्तेस्म. किंतु साधजनानां संगं कुर्वन सदा निजमनसि वराग्यमेव भावयामास. की यथो-संतोषस्त्रिषु कर्तव्यः / स्वदारे भोजने धने // त्रिषु चैव न कर्तव्यो / दाने चाध्ययने जपे // 1 // की पंडितेषु गुणाः सर्वे / मुखे दोषास्तु केवलं // तस्मान्मूर्खसहस्त्रेषु / प्राज्ञ एको न लभ्यते // 2 // धैर्य य स्य पिता क्षमा च जननी शांतिश्चिरं गेहिनी। सत्यं सूनुरयं दया च भगिनी भ्राता मनः संयमः // शय्याभूमितलंदिशोऽपि वसनं ज्ञानामृतं भोजन-मेते यस्य कुटुंबिनो वदसखे कस्माद् भयं योगिनः // 1 // NeeVee eee eeeeeeeeeeeres EVIPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14