Book Title: Hrutparivartanopari Jyotishchandrasya Charitram Author(s): Ratnachandrajitswami Publisher: Ashtkoti Bruhatpakshiya Sangh View full book textPage 9
________________ एतादृशानि तु वृत्तानि बहूनि तेनाऽऽचरितानि देवपुस्तकारूढानि जातानि / तथापि ज्योतिश्चन्द्रस्तदा तानितुन कानिचिदपीत्यमन्यत / स तु मन्यते स्म यत्-अनुष्टुब्-प्रज्वलतु गृहं कस्या-पि वा मरतु पुत्रकम् / किन्तु निजात्मनः कार्य, येन केनापि जायतु // 1 // तयाऽप्यज्ञानाज्धानां जगति ह्ययं सज्जनो गण्यते स्म / व्यवहारकुशलतावचनचातुरीघर्चतादिकलया तस्य कालकृत्यान्यप्रकटी-भवन्ति स्म / कदाचिच्च कोऽप्यन्यायं पश्यति स्म जानाति स्म वा सदपि सत्यं कथयितुं न शक्नोति स्म / स्वकीयदुःस्थिततया वा नैव प्रभवति स्म / पुण्यप्राबल्यात्तस्य परलोकपीडायास्तु भी नाऽऽसीदेव, यतो-'भवान् स्वर्ग गमिष्यति, भवत्कृते स्वराण्युद्घाटितान्येव सन्ति, धु-लोको वा भवंतं समीहते' इत्यादि प्रसत्ति-कारकवचनप्रख्यापका ज्योतिर्विदादयस्तस्य सत्तादिभयकारणैः प्रभूता एव विश्वे विद्यन्ते स्म / परन्तु पापपुण्यानामपि सीमा तु भवत्येव // अन्येा ज्योतिश्चन्द्रस्य पापघदः संपूर्णो भृतवान् / एकदा जाफराख्यपातकिना स्वकार्यविरोधिमानवस्य घातो विहितः। स्वकीयमानवघातापराधः पुष्कलद्रव्यदानेन कूटसाक्षिकमनुष्य निशायामुच्चैः स्वरेण प्रभुमजनकारिणो भजनानन्दिमाधवदासाभिधनिरपराधिसाधोरुपरि निन्द्राभंगेjया तेन वधकेन प्रक्षिप्तः / जाफरदत्तप्रभूतधनलुब्धेन तेन ज्योतिश्चन्द्रेण न्यायाधीशेनाऽपि गतापराधसाधुनरवघाक्षेपवान् विहितः। जाफरस्थाने माधवदासः कारागृहे क्षिप्तः / न्यायकार्यमन्तिममेवाऽवशिष्टमासीत् / जाफरलाभ एवं न्यायनिर्णयो भविव्यतीति सम्भव आसीत् // हृदि स्थितपापशल्यं कदा कदा त्वेतादृशं तीनं भवति यत् क्रूरातिकूर-मानवोऽपि तत्सोई न शक्रोति / एवमेव जाफरस्य हृद्यप्येवं जोतं : मत्कृतं घातपापं निर्दोषसाधूपरि मया क्षेपितं तन्न वरं कृतमिति। अतस्तेन म्यायसभामागत्य नृपजनवृन्दराजवर्गीयपुरुषेषु स्थित्वा कथितं यज् जनवधस्तु मयैव कृतं किन्तु माधवदा P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak TrustPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20