Book Title: Hrutparivartanopari Jyotishchandrasya Charitram
Author(s): Ratnachandrajitswami
Publisher: Ashtkoti Bruhatpakshiya Sangh
Catalog link: https://jainqq.org/explore/036442/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ P13033 7/10/08 // गच्छाधिपति-पूज्यपादाचार्य-श्रीदेवजित्स्वामिने नमः। नागेन्दुगुरवे नमः / / // स्व. पूज्यपादाचार्य-श्रीकर्मसिंहजित्स्वामि-स्मारक-शास्त्रमालाया-मौक्तिकं 57 // Serving JinShasan // हृत्परिवर्तनोपरि ज्योतिश्चन्द्रस्य चरित्रम् // 109303 gyanmandirkobatirth.org : रचयिता: * पूज्यपादाचार्य-गुरुदेव-श्रीनागचन्द्रजित्स्वामि-शिष्यःपंडित-मुनिश्री-रत्नचन्द्रजित्स्वामी // प्रकाशक : पंडित-मुनिश्री-छोटालोलंजिन्महाराज-प्रेरणया-मंजल-मंगवाना-अष्टकोटि-घृहत्पक्षीय-श्रीसंघः // प्रथमावृत्तिः // ॥प्रतिसंख्या 500 / / // चीराब्दम्-२४८२ / / ॥विक्रमाब्दम् 2012 / / . / मूल्यम-मूल्यम् : वाचन, प्रबोधन परिशीलनं च / / AAAA Sunratnasun M.S. JuGun Aaradhak Trust Page #2 -------------------------------------------------------------------------- ________________ }og303 હ 99999999999999% શ્રી જોતિશ્ચન્દ્ર ચરિત્ર પ્રકાશનમાં સહાયની યાદી. * 101) શાહ રતિલાલ ગોવિંદજી. પિતાના પિતાજીના સ્મરણાર્થે. 51) શાહ પ્રેમચંદ ધારશી. તેમના ભાઈ રવજીના સ્મરણાર્થે. 51) શાહ લવજી ઘેલા. તેમના પુત્ર વિકમશીભાઈના સ્મરણાર્થે. 51) શાહ લવજી ખીમજીના સુપુત્રો. પિતાના પિતાશ્રીના સ્મરણાર્થે. 51) શ્રાવિકા કુંવરબાઈ વિસનજી. 15) મહેતા ભાણુજી નારાણજી. 11 શાહ આણંદજી લાલજી. ૧૦શાહ માધવજી દેવચંદ. તેમના માતાજીના સ્મરણાર્થે. મળવાનું ઠેકાણું શાહ રતિલાલ ગોવિંદજી. (વાયા કરછ–ભુજ) કરછ મઝલ-મંગવાણા, ટપાલ ખર્ચ છ આના મોકલવાથી ભેટ મળશે. મુદ્રક શ્રી બહાદુરસિંહજી પિં. પ્રેસ : પાલીતાણા. (સૌરાષ્ટ્ર) I ! ' ''કમાં - Page #3 -------------------------------------------------------------------------- ________________ // 3 // व० पूज्यपादाचार्य-गुरुदेव-श्रीनागचन्द्रजित्स्वामिने (r) समर्पण म्® XXCAKARMACOCKPX संसारात्सागरान्नेत्रे, ज्ञानदानाधिकारिणे / प्रपित्सवेऽक्षयं स्थानं, नागेन्दुगुरवे नमः॥ भो कृपालो गुरुदेव ! संसारसागरनिमज्जन्नई सदयः श्रीमद्भिरुद्धृतः॥ पशुतुल्यजीवनजीवन्तं मां भवदौदार्यगुणमयशान्तमुद्रयाऽऽकृष्य भवद्भिर्मनुष्यत्वे स्थापितोऽहम् / / मद्धृत्क्षेत्रे सज्ज्ञानात्मककल्पतरुसमारोपेणाई भवद्भिरतीवोपकृतोऽस्मि // यद्यहं भवदाज्ञानुसारेण सच्चरणशीलो भवेयं तदेव तद्भवदुपकृतिऋणमुक्तो भवितुमहं क्षमः स्यां, नान्यथा // तथापि मद्धृत्क्षेत्रोद्गतभवद्रोपितज्ञानकल्पमस्य किश्चित्फलस्वरूपमिदं ज्योतिब्धन्द्रचरित्रं श्रीमच्चरणकमले विनयभक्तिभावपूर्वकं समर्पयामि तच्छ्रीमन्तः स्वीकुर्युर्यनाऽहं कृतकृत्यो भवामीति / / वीराद्वम् 2482 कच्छ-भुजनगरम्. // श्रीमत्पादारविन्दमधुपःमार्गशीर्षकृष्णचतुर्दशी, शिष्य-रत्नेन्दुः॥ बुधवासरः। PAARADARADEJARARKEKRA ANIAC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #4 -------------------------------------------------------------------------- ________________ અર્પણ પત્રિકા. PII શ્રી 9 &99 ex9999 સ્વ. પૂજ્યપાદ આચાર્ય ગુરૂદેવ શ્રી નાગચંદ્રજી સ્વામી ! " લઘુવચમાં આપશ્રીજીએ દીક્ષા લીધી. સ્વ. પૂજ્યપાદ આચાર્ય શ્રી કર્મસિંહજી સ્વામી જેવા જ્ઞાની, થાની અને મહાપ્રભાવક ગુરૂદેવના સમાગમથી આપશ્રીજીએ તલસ્પર્શી જ્ઞાન સંપાદન કર્યું. શાંત, દાંત, જ્ઞાન પ્રચારક અને ભવ્ય| જનેને મધુર વાણીથી સદુપદેશ આપી સન્માગે ચડાવનાર એવા આપશ્રીજીએ યોગ્ય-સુપાત્ર શિષ્યોને અપૂર્વ જ્ઞાન અને શિક્ષા આપી વિદ્વાન–વક્તા-પંડિત બનાવી સમાજ ઉપર અથાગ ઉપકાર કર્યો છે. આપશ્રીજી અમારા ગામમાં અવારનવાર પધારતા. અમારા ઉપર આપશ્રીજીની પૂર્ણ લાગણી હતી. આપશ્રીજીનો ઉપકાર અને લાગણીને વશ થઈ અમારે શ્રી સંધ પંડિત મહારાજ શ્રી રત્નચંદ્રજી સ્વામીએ બનાવેલ હદયના ૫લટા ઉપર શ્રી જાતિચંદ્ર સંસ્કૃત ચરિત્રના પ્રકાશનમાં આર્થિક સહાયક બની અમો આ પ્રકટ થયેલ ચરિત્રપ પુષ્પાંજલિ આપશ્રીજીનાં ચરણ કમળમાં અર્પણ કરીએ છીએ, તે આપશ્રી સ્વીકારી સ્વર્ગમાં રહ્યા થકા અમારા આત્માના ઉદ્ધાર માટે પ્રેરણા કરશે, એવી પ્રાર્થના કરી વિરમું છું. લિ આપશ્રીજીના ચરણને સેવક, * સં. 2012 ને રતિલાલ ગોવિંદજી, પક શદ અને મંગળ. ક૭ મંઝલ-મંગવાણા, Ac Gunratnasuri M.S. Jun Gun Aaradhak Iii Page #5 -------------------------------------------------------------------------- ________________ પ્ર સ્તા વ ના, સવ ગતિએમાં મનુષ્યગતિ ઉચ્ચ છે. મનુષ્ય સિવાય બીજી ગતિમાંથી મુક્તિ પ્રાપ્ત થઈ શકતી નથી. મુક્તિ મળે |ii નહિ ત્યાં સુધી મનુષ્ય તેના માટે સાધના કરવાની છે. તેની સાધનાને માર્ગ અનત જ્ઞાનીઓએ બતાવેલ છે. જ્ઞાની-IR. ઓએ બતાવેલ માર્ગે ચાલી અનંત જીવો પૂર્વકાળમાં મુક્તિગામી બન્યા છે. વર્તમાનમાં પણ છ મહાવિદેહ ક્ષેત્રમાંથી મુક્તિ મેળવે છે. આગામી કાળે પણ અનંત છ મુક્તિ રમણીને વરશે. તેમાં મુખ્ય સાધન હદય પલટે છે. હદય પલટો થયા સિવાય તપ, જપ, સંયમ વિગેરે સાધના નિષ્ફળ થાય | છે. હૃદયને પલટો થતાં અનંતકાળના દુર્ગણે દૂર થાય છે. અવળાઈ અને નબળાઈ ચાલી જાય છે. આત્મામાં રહેલા સદગુણે ક્રમસર પ્રગટ થતા આવે છે. કરેલાં અનુષ્ઠાનેતપ, જપ, સંયમ વિગેરે સફળ થાય છે. આત્મા ક્રમસર આગળ વધતાં અનંત શક્તિમાન અને અનંત જ્ઞાનવાન બની નિજાન્મસ્વરૂપમાં લિન બની શકે છે. તે હદયના પલટા ઉપર જૈન પ્રકાશ પેપરમાં આવેલી ગુજરાતી ભાષામાં જ્યોતિચંદ્ર નામના એક શેઠા કાળ ઉપર AiI થઈ ગયેલ સંપુરૂષની આખ્યાયિકા વાંચવામાં આવી અને તે બેધક જાણવાથી તેના આધારે સવ. પૂજ્યપાદ આચાર્ય શુરૂદેવ શ્રી નાગચંદ્રજી સ્વામીના શિષ્ય પં. મહારાજ શ્રી રત્નચંદ્રજી સ્વામીએ કરછ છસરા ગામમાં ગુરૂમહારાજની હજરીમાં સંસ્કૃત ભાષામાં ચરિત્ર બનાવ્યું. જ્યોતિચંદ્રતું જીવન પ્રથમ કેવું અધમ હતું અને પછી મિમિત્ત મળતાં, અભ્યાસીઓ માટે વ્યાખ્યાનાદિ વાંચનમાં ઘણું જ ઉપયેગી નીવડશે, તેમાં બે મત નથી. Jun Gun Aaradhak Ac Guntatrasuri M.S. Page #6 -------------------------------------------------------------------------- ________________ II જિકcee0%e4e૯ 9 ક 5. મહારાજ શ્રી છોટાલાલજી સ્વામી ઠા૩ છસરા ગામથી ચાતુર્માસ પૂર્ણ થયે કાંઠીનાં કેટલાક ગામો ફરીને પૂજ્ય મહારાજ શ્રી કૃષ્ણજી સ્વામીના દર્શનાર્થે ભુજનગર પધાર્યા. ત્યાં નવ દિવસ રોકાઈ મંઝલ શ્રી સંઘના અત્યાગ્રહથી માનકુવા અને સામંતરાય થઈને મંજલ પધાર્યા. મંઝલથી વિથાણ, અંગીયા અને નખત્રાણા ફરી પાછા મંઝલ પધાર્યા, ભુજથી માંડી દરેક સ્થળે જાહેર પ્રવચનો દ્વારા જૈન જૈનેતર જનતાને ખૂબ લાભ આપ્યો. પં. મુનિશ્રીએ શ્રી તિથં ચરિત્ર છપાવવાની મંઝલ શ્રી સંઘ પાસે વાત મૂકી અને મંઝલ શ્રી સંઘે તેમનું વચન માન્ય કરી રૂા. 341 ને ફાળે કરી આ ચરિત્ર છપાવવામાં સહાયતા કરી, જેથી આ ચરિત્ર છપાઈ બહાર પડેલ છે. જેના વાંચનને લાભ સાધુ-સાધ્વી અને સંસ્કૃતના અભ્યાસીઓ પિતે લે અને અન્ય જનતાને વાંચી સંભળાવે એવી અભ્યર્થના છે. આ ચરિત્રનાં વાંચન અને શ્રવણુથી વક્તા અને શ્રોતાઓનાં હૃદયને પલટ થાય એમ | ઇરછી વિરમું છુ. . . : : લિ. ચતુર્વિધ શ્રી સંઘને સેવક, રતિલાલ ગોવિંદજી. કચ્છ મંઝલ મંગવાણુ. || 6 | PPP AC Gunpatrasirf M. S c નો છે કટાક્ષ: :દેડવાડિયામીક શાહીદup, આવા હાલ Jun Gun Aaradhak TuS હ . Page #7 -------------------------------------------------------------------------- ________________ श्रीहत्परिवर्तनोपरि ज्योतिश्चन्द्रस्याऽऽख्यायिका // मंगलाचरणम्-अनुष्टुबू-वृत्तम् ॐ श्रीवीरं नमस्कृत्य, सद्गुरुं भारती तथा हृत्परिवर्तनस्याऽहं, कथये सुकथां गत्ताम् // 1 // | श्रीज्ञानिपुरुषः शास्ने कथितमस्ति यज्जगति स्थिताः सर्वाप्रणिनः कर्माधीनाः सन्ति / अनादितः सुवर्णमृत्तिकावत | संसार-स्थितानामात्मनां कर्मणां च संबंधोऽस्ति // ये कर्मनिमुक्तजीवा, लोकाग्रसिद्धक्षेत्र स्थितास्ते जन्मजरामृत्युरोग शोकाऽऽधिव्याध्युपाधि विमुक्ताः, सिद्धा-परमेश्वरा उच्यन्ते तेत्वपुनर्जन्मानः सन्ति // ये पुनः कर्मांधीनास्ते नरकति| यमनुष्यदेवगतिकल्पचतुर्गतिरूपसंसारस्थिताश्छद्मस्था:-संसारिणः प्रोच्यन्ते, ते च चतुरशीतिलक्षजीवयोनिषु जन्मजरामृत्युरोगशोकादिदुःखान्विताः परिभ्रमणं कुर्वन्ति // चतुर्गतिषु भ्रमणं कुर्वज्जीवानां कर्माणि पराधीनतया क्षुत्तट्शीतातपच्छेदनभेदनादिक्लेशान् परिषह्याऽकामनिर्जरया यथा यथा क्षीयन्ते तथा तथा जीवा उच्चोचतरगति प्राप्नुवन्ति, क्रमेण च मनुष्यभवमधिगच्छन्ति / मनुष्यगति-स्थिताऽऽत्माऽपि स्वकर्मानुसारेण सुखी ..दुःखी वा भवति / शुभकर्मोदये सत्यपि सत्तायामशुभकर्माणि प्रायः सन्त्येव, तथैवाऽशुभकर्मोदये सत्तायां शुभकर्माण्यपि भवन्ति / पापानुबन्धिपुण्यो| दयेन जीवात्मा सर्वेष्टशुभसाधनसम्पन्नः सुखी सबपि दयासत्याऽस्तेयशीलसंतोषसमतानम्रतासरलतौदार्यमैत्रीभावपसेपकारादिसद्गुणविहीनो भवति / नृपादिमानितो, घनयौवनसंपत्तिप्रभृतिगर्वाक्षिप्तश्च भूत्वा निर्दयत्वेन बहुपामराधींवान् संतापयति, घातयति, लुटपति, कारागृहे च क्षेपयति / इत्यादिदुष्कर्माणि कृत्वा धर्मविमुखः सन् प्रान्ते स्वकृतकर्म| फलस्वरूपामतुला वेदनां सोवा मृत्वा च दुर्गतिं याति // कश्चित्पुनस्तादृशः पापानुबन्धिपुण्यवान् मनुष्यः सुखीभूतः, पूर्ववद्गक्षिसोऽनीतिमार्गे नीतो, दुष्कर्माणि कृत्वा, पश्चात् पापघटस्फुटनेन, भूपाधवमानितो, निस्वो, दुःखी च XerRXXXXXXXXXXXX - Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #8 -------------------------------------------------------------------------- ________________ // 2 // XXXXXXXXXXXDES भवति / तदा स्वपापाचरणानि स्मारयति / पश्चात्तापं करोति / न कमपि दूषयति / तस्य हत्परिवर्तनं भवति / समागतं दुःखं समतया सहते / सरलीभूय नीत्या प्रवर्तते / दयासत्यादिगुणान् धारयति / सर्वभूतेष्वात्मवत्पवृत्तिं करोति / तादृशस्तु विरलजीवो ज्योतिश्चन्द्रवत् स्वात्मानं प्रख्याप्योज्ज्वाल्य, परोपकृति च कृत्वा सदगति प्रामोति // ज्योतिश्चन्द्रकथा यथा-अस्मिन् भारतेऽमरपुराऽऽख्ये नगरे ज्योतिश्चन्द्राभिधो युवका, पूर्णपुण्यवान्, विद्वान् , राज्ञा न्यायाधिकारीपदे स्थापितः मुखी चाऽऽसीत् / परं स देवगुरुधर्मस्वरूपविमुखोऽभवत् / केवलं धनसंग्रहणवृत्त्याऽनीत्यज्यायाs| सत्यमार्गेणेव पावर्तत / अज्ञमन्दबुद्धिजनेभ्यो यावच्छक्यं लाभं सत्ताबलेन गृह्णातिस्म / द्रव्यदर्शनमात्रप्रवृत्ता तस्य दृगद्रविणतेजसि न्यायविरुद्धप्रवृत्तिमपि क्षुल्लकामपश्यत् / सदोषानिर्दोषीकरणे निरपराधींश्च तद्धनहरणपूर्वकं सापराधीकरणे तु तस्य निरंतरा लीलाऽऽसीत् / राजशासनं [अयो। ] न्यायं करोति तत्पूर्व त्वयं लक्ष्मीवलेन जनविवादस्य समअमपि निर्णयमकरोत // श्रूयते यदयमेकदा सप्तसतिवर्षद्धस्यैककृषिकारस्य केवलमेकस्यैव युवकपुत्रस्योपरि कूटमनुष्यवधारोप- भूनन] मारोप्य वध-[शंसानी] शिक्षामकारयत् / तदा तज्जरउजनकः सुतार्थ मस्तक-मास्फाल्य प्राणामलिं दत्तवान् // एकस्या वृद्धमहिलाया नवोढं विंशतिवर्षांऽवस्थपुत्रं चौर्या आक्षेपं दत्वा पंचवर्ष यावत् कारागृहेऽक्षेपयत् / तदा तस्य जरठजनन्या कारागृहं विकलया इव प्रदक्षिणीकृत्य ओ रामला ! (2) इति पुनः पुनः पूत्कृत्यान्ते माणाः समर्पिताः, पुत्रवधूश्च क्वापि नष्टुं गता // जनरक्तपिपासुः पानाचन्द श्रेष्ठ्यप्यस्य न्यायाधीशस्यैव साहाय्येन वस्ताखांटनामकृषिकारं पूर्णप्रवर्तमानचातुर्मासि तद्गृहं शीलं दापयिखा (MH SN) ग्रामवहिष्कृतं कारितवान् / तदा तस्य पंचदशवार्षिककुरिकाभिधसूनुः शिवमंदिरवेदिकायामेव (मोरमा 521) शीतपराभूतो मृतः॥ // 2 // Jun, Gup Aaradhak Page #9 -------------------------------------------------------------------------- ________________ एतादृशानि तु वृत्तानि बहूनि तेनाऽऽचरितानि देवपुस्तकारूढानि जातानि / तथापि ज्योतिश्चन्द्रस्तदा तानितुन कानिचिदपीत्यमन्यत / स तु मन्यते स्म यत्-अनुष्टुब्-प्रज्वलतु गृहं कस्या-पि वा मरतु पुत्रकम् / किन्तु निजात्मनः कार्य, येन केनापि जायतु // 1 // तयाऽप्यज्ञानाज्धानां जगति ह्ययं सज्जनो गण्यते स्म / व्यवहारकुशलतावचनचातुरीघर्चतादिकलया तस्य कालकृत्यान्यप्रकटी-भवन्ति स्म / कदाचिच्च कोऽप्यन्यायं पश्यति स्म जानाति स्म वा सदपि सत्यं कथयितुं न शक्नोति स्म / स्वकीयदुःस्थिततया वा नैव प्रभवति स्म / पुण्यप्राबल्यात्तस्य परलोकपीडायास्तु भी नाऽऽसीदेव, यतो-'भवान् स्वर्ग गमिष्यति, भवत्कृते स्वराण्युद्घाटितान्येव सन्ति, धु-लोको वा भवंतं समीहते' इत्यादि प्रसत्ति-कारकवचनप्रख्यापका ज्योतिर्विदादयस्तस्य सत्तादिभयकारणैः प्रभूता एव विश्वे विद्यन्ते स्म / परन्तु पापपुण्यानामपि सीमा तु भवत्येव // अन्येा ज्योतिश्चन्द्रस्य पापघदः संपूर्णो भृतवान् / एकदा जाफराख्यपातकिना स्वकार्यविरोधिमानवस्य घातो विहितः। स्वकीयमानवघातापराधः पुष्कलद्रव्यदानेन कूटसाक्षिकमनुष्य निशायामुच्चैः स्वरेण प्रभुमजनकारिणो भजनानन्दिमाधवदासाभिधनिरपराधिसाधोरुपरि निन्द्राभंगेjया तेन वधकेन प्रक्षिप्तः / जाफरदत्तप्रभूतधनलुब्धेन तेन ज्योतिश्चन्द्रेण न्यायाधीशेनाऽपि गतापराधसाधुनरवघाक्षेपवान् विहितः। जाफरस्थाने माधवदासः कारागृहे क्षिप्तः / न्यायकार्यमन्तिममेवाऽवशिष्टमासीत् / जाफरलाभ एवं न्यायनिर्णयो भविव्यतीति सम्भव आसीत् // हृदि स्थितपापशल्यं कदा कदा त्वेतादृशं तीनं भवति यत् क्रूरातिकूर-मानवोऽपि तत्सोई न शक्रोति / एवमेव जाफरस्य हृद्यप्येवं जोतं : मत्कृतं घातपापं निर्दोषसाधूपरि मया क्षेपितं तन्न वरं कृतमिति। अतस्तेन म्यायसभामागत्य नृपजनवृन्दराजवर्गीयपुरुषेषु स्थित्वा कथितं यज् जनवधस्तु मयैव कृतं किन्तु माधवदा P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #10 -------------------------------------------------------------------------- ________________ DEHATEJAVEENAMEJADEJAVEDASJADEJA ससाधुस्तु निर्दोष एवाऽस्ति, मयैवेय॑या तत्पापं तस्योपरि परिक्षेपितमस्ति' // न्यायसभाधिकारिजनानां कूटरचना प्रकटिता, परिणामे च न्यायाधीशस्याऽपि न्यायो राज्ञा कृतः / तस्य गृहसारं सर्व गृहीत्वा ज्योतिश्चन्द्रः सप्तवर्षीयकारागृहे क्षिप्तः। द्विवार्षिकडिम्भयुक्ता तस्य पत्नी निराधारा भ्रमंती जाता। कारागृह-विमुक्तमाघवदाससाधुना यदैतज्ज्ञातं तदा तस्य हृदयं रुदितम् / “किं मनिमित्तेनैतस्यैतादृशा स्थितिः, साधु गंतबन्धनः सन् विश्वस्य शांति भवति, किन्तु मयि निर्बन्धने सति पामरस्याऽस्य कुटुंबस्य यत्र तत्र भ्रमणसमयः समागतः। अनुष्टुबू- साधो मुक्तौ यदा कोऽपि, नरो भवति दुस्थितः / तदा तु मम साधुत्वं, निरर्थकं प्रभो ! तदा // 1 // साधो मुक्तौ जगन्मुक्ति-बंश्यते तस्य बन्धने / साधुस्तु भापयेच्छान्ति, जीविना जीवयेत्परम् // 2 // आत्मनो यस्तु कल्याण, करोति साधुजीवने / तस्य स्मरणमात्रेण, नानो दुःखानि ना चमेत् // 3 // जीवयति स्वय मृत्वा, तीळ परं च तारयेत् / अखण्डां प्रापयेच्छान्ति, साधुता वाइयेद् यतिः // 4 // * साधुरात्मानमुच्चैः स्व-मुज्ज्वलयेत्तथा जगत् / विश्वे भानुस्वरूपोऽयं, तस्मै नमोऽस्तु साधये // 5 // एवं हृदि विचिन्त्य तेन माधवदाससाधुना ज्योतिश्चन्द्रस्याऽशरणा पत्नी कथिता " मातर् ! मच्छुट्टनेन तवेग- 6 दशा संजाता।। इयती मम साधुताऽपक्वा, दयां कुरु, तव पुत्रो लघीयान् वर्ततेऽतोमा जेष्ठपुत्रं मत्वाऽऽज्ञां कुर्या येनाऽहं तव पादरजो मूर्ति समदहेयमिति ! // अनेन दयामूर्ति-स्यागमूर्तिसहशेन साधना माघवेनैवाऽखिलकुटंबः पोषितः पालितश्च / ज्योतिश्चन्द्रस्य बालस्तेन बर्दितः शिक्षितो विकासितश्च / एवं सप्तवर्ष यावत्तेनाऽस्य कुटुंबस्य CI निष्कामसेवा सम्यक् साधिता / ज्योतिश्चन्द्रस्य चारकमुक्तिदिन एव साधुर्माधवदासो निजानन्देऽदृश्यतां गतः / सक Ac. Gunratnasuri M.S. Jun Gun Aaradhak Prese Page #11 -------------------------------------------------------------------------- ________________ P13033 // 5 // लकुटुंबस्तेन साधुतासुवासितहृदयेन यावज्जीवं रक्षितः प्रेरितः सन्मार्गे नीतः स्थापितश्च / कारागृहस्थितेन ज्योतिश्चट्रेणेदं समग्रवृत्तान्त ज्ञायते स्म / साधोधिवस्य जीवनेन सह स्वजीवनतुलनां कुर्वतस्तस्य नेत्राभ्यामश्रूणि पतन्ति स्म / कहिंचित्तु रुदन रुदन् सोऽखिलां रात्रि रोदनेनैवाऽनयत् / यदा चारकान् मुक्तस्तदा तस्य मनोमलोत्सर्गः पायेण जातोऽभवत् / सोऽधुना पूर्वात्यमानवशठो (शयतान) नाऽस्थात् / पतिताऽऽपदा सः कोमलो जातः। कारागृहदुःस्थित्या (गासीयत हसत) स लघुतामविलासितां (सा४) च शिक्षितः। या करुणा ज्योतिश्चन्द्रस्य जीवनपर्यन्तं कदापि नोदपत्स्यत साऽनेन साधुना मृत्वोत्पादिता तथैव च तस्य हृदयं साधु कृत्वा तस्मिन् सेवाभावनोत्पादिता // उटजसदृशजीर्णगृहे तस्य कुटुंबोऽवसत्तत्राऽऽगत्य कुटुंबसंमेलनेन साधुकृतसेवाश्रवणेन च सम्यक सन्तुष्टः, किन्तु साधोरवसानं श्रुत्वाऽतीव खिन्नः। कुटुम्ब-निर्वाहार्थ ज्योतिश्चन्द्रो व्यवसायं कंचिदारब्धवान् / कष्टसाध्यसामान्यवस्तुव्यवसायं कुर्वतस्तस्य दशवर्षेण समीचीनार्थप्राप्तिः संजाता। तदा तेन द्रव्येण स एकं चारुकर्पटापणं कर्तुमशनोत् / व्यापारसहायकमेकं कार्यकर-(भुनीम) मरक्षत् / क्रय-विक्रय नीत्या करोति स्म / असत्य-भाषणं न कदापि कुरुते स्म / न्यायनीतिसत्याचरणेनैव भाग्य फलतीति तस्य दृढतया सिद्धान्ती (भान्यता)ऽभवत // सेवकोडवदद् यजू " जगति व्यापार नीति नैव रक्षणीया, कूटप्रपंचेनैव धनोपार्जनं स्यात् , सर्वे व्यापारिणीऽनीत्यव द्रविणमर्जयन्तीति" ज्योतिश्चन्द्रः प्रतिभाषते स्म “प्रतिभु ! (भुनिभ) व्यापारे नीतिनैव भवति तद्वार्ता मम गले नावतरति, यद्यपि प्रतिष्ठा विस्तरावधि (थांग अभे सां सुधी) किंचिद् दुष्करं (मा३) भासते किन्त्वन्ते तु नीतिरेव लाभप्रदा जायते / एकरूप्यकव्यापार आणकमात्रलब्धिः पर्याप्ता। तस्मादेकचतुर्थांश (28 पसे) आपणव्ययार्थ, KHESAREEDAARAKHATEJARS P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust Page #12 -------------------------------------------------------------------------- ________________ द्वितीयचतुर्थांशो मम कुटुंब-व्यथार्थ, तृतीयचतुर्थांशः कर्मकरस्य प्रतिदानार्थ (त२ भाटे), चतुर्थचतुर्थांशश्च पुना रोगि-दुःखितानामुपयोगार्थ स्थापनीयः, स सत्या नीतिरेव सत्यधर्मोऽस्तीति"॥ संपति तस्य प्रतिष्ठा विश्वे विस्तृताऽऽसीत् तस्य कुटुंबे संपूर्णा शान्ति वर्तते स्म / अभिज्ञोऽज्ञातो वा, ग्रामीणो नागरिको वा, कृषिवलो व्यापारी वा | सर्वेषामपि जनानां तस्योपरि संपूर्णो विश्वासोऽभवत् // एकदा परदेशादेका वासोग्रन्थी (४५डांनी सांसडी) समागता। तन्मध्यात्पंचदश-ताका अपाययुक्ता (तुशानीवा) निर्गताः। तस्मै प्रतिताकाय साधैकरूप्यकं वस्त्रसंस्था (पनी) प्रतिदानमकरोत् (Aणतर मापी), श्रेष्ठिना वेतनिकाय कथितमासीद् यद् " अस्माकं यत् प्रतिदानमागतमस्ति तदस्माभि हिकेभ्यो देयमस्तीति // कर्मकरस्त्विपल्लोभ्यासीदतस्तेनैकस्मायपरिचितचीनवास्तव्यग्राहकाय सहस्ररूप्यककपटेन सह तेपाययुक्ताः पंचदशताका अपि दत्ताः, किन्तुप्रतिदानं तस्मै न दत्तम् / / यदा श्रेष्ठो बहिस्तः समागतस्तदाऽऽपणस्य तेनाज्यवृत्तान्तैः सहेदमपि वृत्तं ज्ञात मेव / श्रेष्ठी दुःखमामोद्, मृदुभाषया कंचिदुपालंभं ददनकययद् यद् "रामजी! पेटकसंस्थितषोडशशतरूप्यकेभ्यो यानि सार्धद्वाविंशतिरूप्यकान्य-न्याययुक्तानि (रामना) सन्ति तानि पृथग् निष्कास्य मह्यं देहि, मयैतानि गृहे न रक्षितव्यानीति" // रामजिता तानि रूप्यकानि श्रेष्ठयन्तिके स्थापितानि / तदा श्रेष्ठिना पुनरपि पृष्टं यद् " तव सम्यक् प्रतीति वर्तते यदि-मान्येवाज्याययुक्तानि सन्ति नान्यानि ?, तेन ग्राहकेण त्वां किं दत्तमासीद् रूप्यकानि वा मुद्रितपत्राणी-ति (Ai21)?" "प्रभो! (साहेब) ग्राहकेण तु मुद्रितपत्राणि रूप्यकानि चोभयानि दत्तान्यासन्, न च तेषु किंचिदपि चिह्न-(छ।५) मस्ति येन तान्युपलक्ष्यन्ते यत् कानि न्याययुक्तानि कानि चान्याययुक्तानीति?"| सत्यमस्ति, तदुपलणं दुष्करमस्ति / रक्षाधूलिसदृशस्य कस्यापि वस्तुनः पृथक्करणका vin. Gunratnasuri M.S. Jun Gun Aaradhak Page #13 -------------------------------------------------------------------------- ________________ विज्ञानशास्थ्यपि न्याययुक्तस्याऽन्याययुक्तस्य वा द्रव्यस्य पृथक्करणं कत्तु न शक्नोति, अत एव साधुपुरुषाः स्वांगोधर्म प्रबोधयन्ति, स्पष्टन्याययुक्त-व्यवहारे च सावधानतयाऽवस्थातुं शंसन्ति / पेटकसंस्थितसर्वद्रव्यस्याज्याययुक्त-द्रव्यस्य व्यासंगो (25) जातः / तस्याऽथ सर्ववित्तस्य ममाऽऽवश्यकता नास्ति / अयेकदिने तत्प्रियं भविष्यति तदाऽज्यदा ताहगधिगमने स्वयं मनोऽभिलषिष्यति, पातयिष्यति च तदस्मान् / पश्चात्त पतनमदरमेवा-बाय वेतन) ऽऽयास्यति / अत एतादृशमहास्थिति-(पायभासी) निरुद्धाय तत्सर्व वित्तमेकवस्त्रखण्डे (भासभा) निबद्धय सागरे प्रक्षिप (५५२वी), येन सत्त पापं तलमुपविशतीति" // " श्रेष्ठिन् ! इदं रिक्थमस्माकमापणेऽनावस्यकमस्ति तद्वार्ता तु सम्यगवबुद्धा, | किन्तु वारिधौ तत्मक्षेपणादपि कस्मैचिद् धर्मकार्याय निःस्वजनेभ्यश्चोपयुज्यते तद्वरमिति" // धर्मकार्य ! ( 4 1 ) अन्याययुक्तद्रविणस्य धर्मकार्यम् ! / रामजी! धर्मकार्य तु भवत्यस्माकं हृदयस्य शोणितेन, स्वांगपरिश्रममस्वेदोत्पादितवसुनः। यद्विषपानं वयं न कुर्मस्तदन्यस्य पाययनमनुचितम् / अन्याययुक्तार्थों हालाहलादप्युग्रतरो भवति, तदन्यस्मै कथं दीयत एव ?, तस्य तु विलयकरणमेवोचितं, येनेदं परस्याऽनिष्ट (ई) न कुर्यात् / अधुनाऽस्माकं धार्मिकसंस्थादेशोदयकार्यालय-(भाता) सामाजिकसंघ-पवित्रशिक्षणगृहप्रभृतिजगन्नतिस्थानेषु न्यायविहीनं धनमागच्छति तेनैव तेषां समीहितः समीचीनः परिणामो न दृश्यते / न्यायोपार्जितैककणोऽप्याढकप्रमाण (४शी)-मुत्पादयति स्फारशक्तिं चार्पयति / यदीदं विषं यावत्पर्यन्तं गृहे स्थिरतरं भविष्यति तावद्वर्तमानमवर्तनं (पातावर) विलुप्स्यतीति" (मगाशे) // एवं समालोच्याज्याययुक्तद्रव्यसंपृक्तसर्वधनं समुद्रे प्रक्षेप्य ज्योतिश्चन्द्रो नीत्या व्यापारं कुर्वन् कालं नयति स्म / कियत्कालानन्तरमेकदा समग्रप्रदेशे महाविशुचिकारोगोपद्रवः ( 1) सहसा प्रस्तः। सहस्रशो मानवा सामाजिकसंघ-पवित्रशिक्षण परस्याऽनिष्टं (यू) Home 14. समीहितः समीचीन PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #14 -------------------------------------------------------------------------- ________________ // 8 // मृताः। प्रायः प्रतिकुटुंबाद् यस्य कस्यापि भोगं व्याघिरगृव / ज्योतिश्चन्द्रण व्यापारः पित्तः (15:21), सकुटुंबश्च स्वयं रुजाग्रस्तदीनानां सेवायां प्रावत / स्वकीयस्वल्पानल्पवित्तं (पातानी थोडी थी छ) स रुग्णजनौषधौ व्ययमकरोत् / सहस्राणां रोदनरयं साधुहज्ज्योतिश्चन्द्रः प्रभुमयः करुणामूर्तिसमोऽमृज्यत / यथाज्यमामयोऽनेकेषां गृहद्वाराणि पिघाय तेषां नामचिहान्यपि (निशान) व्यलुपत् (भुसी नयां) तथाऽस्य - ज्योतिश्चन्द्रस्य एम. ए. इत्याख्यमांग्लभाषायाः पठनं कुर्वन्तमेकमात्रमेव पुत्रमप्यहरत् (७पी दीप), तदाऽस्य जरठजनको ज्योति|श्चन्द्रोऽरुदन सेवायामेव हृच्छान्त्वनमकरोत् (मान्यु)। पुत्रस्य स्मारक सेवायज्ञेनैव व्यदधत् // 'हे प्रभो ! मया तेऽकथ्योपकारः कथं विस्मयते / येषां कर्मणां दण्डरूपपरिणामोऽनेकै जन्मभिरनुभूयते तेषां मे कर्मणां शिक्षाऽस्मिन्नेव भवे त्वया संपूर्णीकृता, ऋणं च प्रत्यादत्तं, तस्य प्रतिदान-(467) महं कथं करोमीति (वायु) एवं बहुशः साश्रुरुद्धकंट ( 53) स वदति स्म // रोगोपद्रवः शमितः / सर्वत्र रुदज्जनानां रोदनशब्दा अप्युपशमिताः। क्रमेण जनतेममुपसर्ग (भारत) व्यस्मरत् / संप्रति क्वापि तद्वार्ता न श्रूयते / तथापि प्रतिराव्युटजसदशैकसदनादात्मनः सुवासनासहगंभीरहृदयप्रार्थनाया ध्वनिरेकबुद्धवदनाच्छ्यते, यथा 'दुःखरोगास्त्वपायस्थानसूचक-(43-मरामाने गाना२) दीपकोष्ठक-(1416isa) समाः सन्ति / हे दयालो! अज्ञानतिमिराज् ज्ञानतेजसि नीतोऽस्मि, तर्हि जीवितपर्यन्तं तथैव नेयस्त्वया नाथ ! नेयोऽह मिति'॥ जीवनपरिवर्तनस्याऽऽत्मोनतेश्चेदमभिज्ञानं (पाली), शिखरिणीवृत्तम्-सुखं वा दुःखं वा नहि किमपि देवप्रजनितं, न भारी व्यर्थोऽयं स्वकृतमिदकं जीव ! शिवदम् / दुरुलंध्या: शलाः अमितपथिकानां पथि गता, अमीषां सौन्दर्य श्रमनयनयोः शान्तिकरणम् // 1 // गीति:-यद्यदात्मोनतिकर, VAc.Gunratnasuri M.S.. Jun Gun Aaradhak A Page #15 -------------------------------------------------------------------------- ________________ |ज्ञजनानां सुदुष्करं भवति / कृतकर्मभुक्तिसमये, यः सुज्ञोऽनुरंजते सुकष्टेऽपि // 2 // यदा जीवनस्य सन्ध्यायां विविध-| वस्तसंतसकलसंसारे [ला माया मा संसारभ]ि आशायाः स्पष्टकिरणसदृशो-माछा ठि२५ स२]ज्धयष्टिसमो मात्रमेक एवं युवकस्कंधधरपुत्रो (युवान घा५२ पुत्र) ऽवसानं प्राप्तस्तदा ज्योतिश्चन्द्रस्याऽक्ष्णोरेकमप्यश्च नाऽऽयातम् / तदा स आकाशाभिमुखं दृष्ट्वेयन्मात्रमेवाऽवदद्यद् 'अमुना मया पापेन पुराऽऽस्मानो नैके संतापिताः सन्ति (३२०या ) तदा देवो मां कथं न परितापयेत् ? / गच्छ (मा) पुत्र ! गच्छ, मया ऽनेकेषामाशा भनाऽस्ति तर्हि सांप्रतं नियति-त) ममाऽऽशा भनक्ति किमत्र चित्रमिति !" // यौवने क्रूरतया ज्योतिश्चन्द्रस्याऽणि शोषितान्यासन परमन्तिमाऽवस्थायां पूर्वकृतकरतोपरि रुदित्वा रुदित्वाऽक्षिवारीणि क्षयंगतान्यभवन् / कतिपयवर्षपूर्वाणि विस्मृतदिनानि स्मृत्वा दिष्टाऽऽदेशा ज्योतिश्चन्द्रेण वीरहृदयेन स्वीकृताः (स्या खता) | अद्यतनो ज्योतिश्चन्द्रः पूर्वस्मान्मूलतः (तदन) पृथगासीत् / अधुना तु स ज्ञानचारित्रसेवानां जीव-जागृज-ज्योतिः-स्वरूप एवा-[ मूर्तिरेवा-] सीत् / यौवनेऽनेनाऽनेकनाट्यप्रयोगा नटिताः, किन्तु विषमविपल्या स पुनर्मनुष्योऽभूयत / महारोगपचारेण ( राना रोगाणे) तु तस्य जीवनपरिवर्तनमेवाऽक्रियत / बहुलक्षप्रमाणवित्तं तस्य प्रभून् (तना भावने) मृत्युरोगादिभ्यो रक्षितुं नालं जातं, किन्तु ते लक्षपतयस्तद्धनं स्वसार्थमपि नेतुं न शक्ता-स्तत्तु तेन ज्योतिश्चन्द्रेण प्रत्यक्षं दृष्टं, तदा तस्य हृदय केनापि करुणदुःखेन रुदितम् // सहस्रशो धर्मगुरूणामेकत्रित-(साभटी) बोध इव महारोग-( / ) आगतो गतश्च / गच्छन् सन् (से। ndi rdi ) विश्वजनानां सूचनं कुर्वन् गतो (तो गये।) यद “अनि सर्वकाल-कृत्यानि (माया गांधागा) कस्याथै, "जीवितं किं 1, जले खण्डापिण्डम् (पता)" तह ARH PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #16 -------------------------------------------------------------------------- ________________ // 10 // का एषा कूटप्रपंचकेलि"। तधिनादारभ्य ज्योतिश्चन्द्रस्याऽऽत्मनि साधुजीवनस्य ज्योतिः (रोशनी) प्रकटिता। सभाग्यस्य शुभः क्षणः कदाचिन् मनुष्यजीवने समायाति, जीवनपरिवर्तनं च कृत्वा गच्छति / जागृताऽऽत्ममं क्षणं संलक्षयितं (पिछी ) शक्नोति / एतादृश एकः क्षणो ज्योतिश्चन्द्रमागतः कथयंश्च गतो यद्-भुजंगप्रयातवृत्तम्-सखं वाऽतिदुःखं पुना रोगशोका-द्यहो भव्य ! सर्व विदं मित्ररूपम् / तवाऽजीवनस्याज्य चैतन्यदाता, प्रबोधो भवेच्चेत्तदा मुक्तिगामी // 1 // अन्ते ज्योतिश्चन्द्रस्य धर्मपत्न्यपि स्वर्ग गता / तदा सोचिन्तयद् यद् "वरं जातं, सर्वोपाधिविमुक्तोऽहमाजीवनं प्रभुभक्तिमद्यप्रभृतेः करिष्यामीति" ज्ञानगर्भितवैराग्यपूर्वकमात्मसाधनं कृत्वाऽन्ते समाधिना सद्गतिं वृतः॥ उपसंहार:मन्दाक्रान्तावृत्तम् भो भो भन्या / अबुधजनता कर्म कीकरोति !, पश्चात्तापं भवति हि यदा तत्फलं ना सुनक्ति / यो बुद्धः स्यात् स सरलतया पश्यति स्वापराध, ज्योतिश्चन्द्रं स्मरति च सदा सद्गति याति सत्त्वात् ॥शा | शार्द-सरिश्रीगुरुनागचन्द्रचरणांभोजालिना योजितं, गेर्वाण्ये गिरि रत्नचन्द्रमुनिना गर्य चरित्रं वरम / ज्योतिईत्परिवर्तनोपरि जनै धार्य सुभद्रेच्छुभिः, सौम्ये युग्मसहस्रलोकगणिते संवत्सरे विक्रमे // 2 // आर्या-पटूसराभिधग्रामे, स्थित्वा चातुर्मासं गुरुसाधम् / रक्षाबन्धन-दिवसे, चन्द्रवासरे कृतं पूर्णम // 1 // M उपेन्द्र०-श्रुत्वा चरित्रं हृदये दधातु, कृत्वा विचारं जनता निजार्थम् / / ज्ञात्वाऽऽत्मसारं त्वभयं ददातु, नत्वा जिनेन्द्रं सुखभाकू सदाऽस्तु // 4 // श्रीजैनमकाशपत्रागतगुर्जरभाषा-द्वत्परिवर्तनलेखादुध्धृत्य संस्कृतभाषायां निर्मितमिदं चरित्रम् // ॐ शान्तिः // MAc Gunratnesdh M.. Jun Gun AaradhakTISM 4RKKHARASARAKASARA RANADEAK // 10 // Page #17 -------------------------------------------------------------------------- ________________ 101303 KAKKARKRANKRKETARA // ज्योतिश्चन्द्र-चरित्रस्य कठिनशब्दानां शब्दकोशः // पृष्ठ. पक्तिः राजशासनम् यहो. प्रतिष्ठा शांभ. वधशिक्षा सी. 2 10 दुष्करमा४३. शीलं दापयित्वाशन. 2 14 रूप्यकम्पामा. नरवधः भून. 3 15 आणकम् =माना. नरवधकारी धूनी. -मलोत्सर्गः प्रायेण जातोऽभवत् भनन। मेल न्यायनिर्णयः यूठाही. 3 12 1 धावा गया तो. 5 3-4 कूटरचना-प्रपंच:=पो. पूर्वात्यमानवशठमाणन न२ शयतान. 5 4. कोमल नरभ. कारागृहदुःस्थित्यारेसनीलीयत ad. 5 4-5 लघुतानता. प्रतिष्ठाविस्तरावधि-शांभमे त्यां सुधी. 5 अविलासिता सा.. महारोगप्रचारेणीबराना पियारे. उत्पादिता . जीवनपरिवर्तनम् =gival. 9 11 उटजः-जुई. बहुलक्षप्रमाणवित्तमामानी भिesd. 9 कर्पटापणः अपनी आन. : सहस्रशो धर्मगुरूणामेकत्रितबोध इव=गरे। कार्यकरः-सेवका=भुनाम. धर्मशुमाना सामावा. 9 13 orn m m m 2 5 5 5 5 5 5 5 6.6ms c0063 AKADEKMARKEKRAMADRAKA PIP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #18 -------------------------------------------------------------------------- ________________ पृष्ठं. पंक्तिः पृष्ठं. पंक्तिः // 12 // कूटप्रपंचकेलि उनी २भत. पर्याप्तम्-तु. आणकचतुर्थीशः पैसे. प्रतिदानम्-तर. " लाभां माषु' अभिज्ञः=oneli. अनभिज्ञः=भयो. ग्रामीण: गामडीयो. नगरजना=नागरि४. कृषिकार:-बलः= भेडत. वासोपंथी अपनी insii. अपाययुक्ताः=नुशानी पाण. -सार्धेकरूप्यकम् =ोद पाया. वस्त्रसंस्था=पनी. पेटका पेटी-बे. अन्याययुक्त रामना. surururururur ur ur ur ur ur ur Surrrrrro333 मुद्रित पत्राणिनोटी. प्रभो ! साडेम-श. चिदम्छा . स्वांगोद्यमतभडेनत. सावधानतया पूq४. व्यासंगः-संसर्गः थे. वित्तं-रिक्थम् भित-भूणी. अदूरम्य तमi. महद्दुःस्थिति:-अनिष्टम्=पायमानी. वस्त्रखण्ड=३भात. कालकृत्यानि=mi पोजi. ज्योतिः शनी. प्रक्षिप्रा -नानी हे. तलम्=तणीय. धर्मकार्यम्=पहा. कार्यालयामात. 666600 6666666mm 10 McGunratnasuri M.S. Jun Gun Aaradhak T X Page #19 -------------------------------------------------------------------------- ________________ पृष्ठं. पंक्तिः __पृष्ठं. पंक्तिः " आढकः=ml. वर्तमानप्रवृत्तिः-प्रवर्त्तनम्=पाता . विलुप्स्यति=Rs. महारोगोपद्रवः-विशूचिकोपद्रवः बेरी. प्रसृतःोटरी नीयो. पिधत्तः' यो. [ ]] स्वल्पानल्पा-घाडी विलुप्-भूसी नing. खण्डापिण्ड=aie हा -2 429. प्रत्यादा-कृन्तमत्तम 42.. साश्रुरुद्धकंठम् II . उपसर्ग-माहत. KAKKA अपायस्थानसूचकः=18-रामाने જણાવનાર. दीपकोष्ठकः द्वी4nein. स्कंधधरः-पुत्रः धौधर. संतापिताः भू२०या. दैव-नियतिः-दिष्टम् सत्ता क्षयंगम्=-नाश पाम स्वीकृताः=slel. मूलतः=dईन. नाट्यप्रयोगः नटिताःणेश्या संलक्ष पिग-पगम Cen KELKAR 13 // Jun Gun Aaradhak P.P.AC.GunratnasuriM.S. Page #20 -------------------------------------------------------------------------- ________________ / ज्योतिश्चन्द्र चरित्रनुं शुद्धि-पत्रक SARVA h पंक्ति Marketerrerakar Matrxxxarket - श्रीज्ञानिपुरुषः सर्वाप्रणिनः स्वय श्रीज्ञानिपुरुषैः सर्वप्राणिनः स्वय उनीत्येव व्ययार्थ NEPSEXXXXXX जीत्यव व्यथार्थ Protes अष्ठिन् ! ज्योतिश्चन्द्रण सर्व 13 बीजा कोलमनी छेल्ली 13 बीजा कोलम 6 ज्योतिम्चन्द्रेण सर्व 103 9-5-6-8 9-4-6-8 1 - AR