________________ P13033 // 5 // लकुटुंबस्तेन साधुतासुवासितहृदयेन यावज्जीवं रक्षितः प्रेरितः सन्मार्गे नीतः स्थापितश्च / कारागृहस्थितेन ज्योतिश्चट्रेणेदं समग्रवृत्तान्त ज्ञायते स्म / साधोधिवस्य जीवनेन सह स्वजीवनतुलनां कुर्वतस्तस्य नेत्राभ्यामश्रूणि पतन्ति स्म / कहिंचित्तु रुदन रुदन् सोऽखिलां रात्रि रोदनेनैवाऽनयत् / यदा चारकान् मुक्तस्तदा तस्य मनोमलोत्सर्गः पायेण जातोऽभवत् / सोऽधुना पूर्वात्यमानवशठो (शयतान) नाऽस्थात् / पतिताऽऽपदा सः कोमलो जातः। कारागृहदुःस्थित्या (गासीयत हसत) स लघुतामविलासितां (सा४) च शिक्षितः। या करुणा ज्योतिश्चन्द्रस्य जीवनपर्यन्तं कदापि नोदपत्स्यत साऽनेन साधुना मृत्वोत्पादिता तथैव च तस्य हृदयं साधु कृत्वा तस्मिन् सेवाभावनोत्पादिता // उटजसदृशजीर्णगृहे तस्य कुटुंबोऽवसत्तत्राऽऽगत्य कुटुंबसंमेलनेन साधुकृतसेवाश्रवणेन च सम्यक सन्तुष्टः, किन्तु साधोरवसानं श्रुत्वाऽतीव खिन्नः। कुटुम्ब-निर्वाहार्थ ज्योतिश्चन्द्रो व्यवसायं कंचिदारब्धवान् / कष्टसाध्यसामान्यवस्तुव्यवसायं कुर्वतस्तस्य दशवर्षेण समीचीनार्थप्राप्तिः संजाता। तदा तेन द्रव्येण स एकं चारुकर्पटापणं कर्तुमशनोत् / व्यापारसहायकमेकं कार्यकर-(भुनीम) मरक्षत् / क्रय-विक्रय नीत्या करोति स्म / असत्य-भाषणं न कदापि कुरुते स्म / न्यायनीतिसत्याचरणेनैव भाग्य फलतीति तस्य दृढतया सिद्धान्ती (भान्यता)ऽभवत // सेवकोडवदद् यजू " जगति व्यापार नीति नैव रक्षणीया, कूटप्रपंचेनैव धनोपार्जनं स्यात् , सर्वे व्यापारिणीऽनीत्यव द्रविणमर्जयन्तीति" ज्योतिश्चन्द्रः प्रतिभाषते स्म “प्रतिभु ! (भुनिभ) व्यापारे नीतिनैव भवति तद्वार्ता मम गले नावतरति, यद्यपि प्रतिष्ठा विस्तरावधि (थांग अभे सां सुधी) किंचिद् दुष्करं (मा३) भासते किन्त्वन्ते तु नीतिरेव लाभप्रदा जायते / एकरूप्यकव्यापार आणकमात्रलब्धिः पर्याप्ता। तस्मादेकचतुर्थांश (28 पसे) आपणव्ययार्थ, KHESAREEDAARAKHATEJARS P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust